Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ कल्पलताविवेके रम्या इति प्राप्तवतीः पताका राग विविक्ता इति वर्धयन्तीः / . यस्यामसेवन्त नमवलीकाः सम वधूभिर्बलभीयुवानः // [शि.पा.व. 3. 53] 149 18, 152 23 रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम् / स्वशब्दस्थायिसञ्चारिविभावाभिनयास्पदम् // [भामहका. लं. 3.6] 311 2 रसभावतदाभासभावशान्त्यादिरकमः / ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः // 25] 317 ... 3 रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः / .. नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः // [ध्व. 78] 178. 26. रसान्तरान्तरितयोरेकवाक्यस्थयोरपि / . . . निवर्तते हि रसयोः समावेशे विरोधिता / / [ध्व. 83] 178 27 लग्नं रागावृताङ्गया सुदृढमिह ययैवासि यष्टयाऽरिकण्ठे / ____ मातङ्गानामपीहोपरि परपुरुषर्या च दृष्टा पतन्ती / तत्सतोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्ति दत्ता . भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः // [सुभाषितावली 2595 हर्षदत्तः] 22 9 लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकले नान्तः कपोलस्थलम् / पार्वत्या नखलक्ष्मशङ्कितसखीनमस्मितहीतया प्रोन्मृष्टः करपल्लवेन कुटिला ताम्रच्छविः पातु वः // "लाउलकलणियाह" लाक्षागृहानलविषान्नसभाप्रवेशः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य / / आकृष्य पाण्डववधूपरिधानकेशान् . स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः // [वे. सं. 1. 8] 183 22 लावण्यसिन्धुरपरैव हि केयमत्र / यत्रोत्पलानि शशिना सह सम्प्लवन्ते / ... उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलीकाण्डमृणालदण्डाः // .. ..... 152 18 180 . लिम्पतीव तमोङ्गानि वर्षतीवाजन नभः / असत्पुरुषसेवेव दृष्टिविफलतां गता // [मृच्छक 1..34] 241 24 "वदतु यदिहान्यद्” . 17. 5 वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः / / बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला // . [ध्व. 75 तम्यामुदाहृतः] 178 25 विकसितसहकारभारहारिपरिमलपुजितगुजितद्विरेफः / नवकिसलयचारुचामरश्रोहरति मुनेरपि मानसं वसन्तः // 16. 13 पपतानाजनगम. . . मारहारधारमलपाजतगाजतावरका / .

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550