Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 532
________________ प्रमाणानामुदाहरणानां च पांशानामकाराधनुक्रमेण संपूर्तिः। 343 यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यात्राणि दरिद्रति प्रतिदिनं दूनान्जिनिमालवत् / / दुर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः // 311 11 [यन् ]मनोरथशतैरगोचरं 262 26 यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः // [किराता. 3 40] यस्तु तालं न जानाति न स गाता न वादकः / अङ्गभूता हि तालस्य यतिपाणिलयाः स्मृताः // [भ.ना.शा. 32 530) 37 19 " यस्तु सरिददि-" यस्त्वलक्ष्यक्रमव्यङ्ग्यो घनिर्वर्णपदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते // [ध. 58] 167 यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता / मदेनैरावणमुखे मानेन हृदये हरेः // [हय वधः] 116 . "याते गोत्रविपर्यये" यान्त्या मुहुर्वलितकन्धरमाननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या / दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः // मालतीमा. 1 25] 242 . येन धस्तमनोभवेन बलिजित्कायः पुरा स्वीकृतो यश्चोवृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् / यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः // 137 10, 138 17 'ये यान्त्यभ्युदये' येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिः लीलापानभुवश्च नन्दनवनच्छायासु यः कल्पिताः / येषां हुकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किञ्चित्प्रवादोचितम् // यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा / यो यस्तकर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् // ___ [वे सं. 3.32] 134 13, 169 टि." रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्न श्रुतिमण्डलैः स्वरैः / स्फुटीभवनामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः / / (शि. पा. व.१ 1.) 32 25 .

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550