Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 320 कल्पलताविवेकें लङ्कारसंसृष्टिः इति / शब्दालङ्कारयोर्यमकानुप्रासयोः संसर्ग इत्यर्थः / रूपकादीनाम् इति / आदिग्रहणात् श्लेषोपमे / राजभुजङ्ग- इति / अप्सरःपक्षे नृपकामुकेति / कदलीपक्षे प्रधानविषधरेति च / पल्लववन्मृदुः इति / पल्लववन्मृदुः पल्लवैश्च मृदुरिति / रूपका दीनाम् इति / आदिग्रहणादुपमाश्लेषौ / मयूर इति / मयूनामश्वमुखानामूराः सोधमा 5 ईषत् शब्दाः कलध्वनयस्तैर्वाचालामपि सोद्यमानामुत्साहपराणां हि मयूनां ध्वनयोऽपि सोधमाः सोत्साहा उच्यन्त इति / अयं शब्दश्लेषः। स तडिल्लतामिति रूपकम् / महाटवीमिवेत्युपमा / चापानि इति / घनाः इति च धनुर्लक्षणैकार्थवाचकत्वेऽपि शक्कार्मुकप्रसिद्धकोदण्डलक्षणोऽनेकोऽत्रार्थ इति चापशब्द एव यद्यप्यर्थश्लेषो घनशब्देन चार्थभेदा च्छब्दभेदेऽपि समानप्रयत्नोच्चार्यतया जलधराऽनेकत्वलक्षणार्थद्वयवाचित्वे शब्दश्लेषस्तथा10 ऽप्यौद्भटमतानुसारेणोभयत्राऽप्यर्थश्लेषः प्रतिपत्तव्य इति [ // 75 // ] . झटिति इति / आमुखे तुल्योदय- इति अत्रार्थश्लेषोत्प्रेक्षारूपकाणामनुग्राह्यानुग्राहकभावसङ्करः / उभयसमान- इति / उभयस्य द्वयोर्बह्वीनां च प्रतिपादकत्वे तुल्यं यदनेकपदं तस्योपादानमित्यर्थः / अनुद्भटमतम् इति / उवटो ह्यलङ्कारोत्तरान्तरप्रतिभोत्पत्ति हेतुमेव श्लेषं प्रतिजानीते, तेन येन ध्वस्तमनोभवेनेत्यत्राऽपि तुल्ययोगिताप्रतिभया सङ्कर 15 एव स्यादिति श्लेषस्य निर्विषयत्वापत्तिस्तदवस्थैवेति / जयति इति सर्वोत्कर्षेण वर्तते // ___ इति कल्पल्लवशेषे कल्पलताविवेकेऽर्थालङ्कारनिर्णयो नाम चतुर्थः परिच्छेदः समाप्तः / इति समाप्तः कल्पलताविवेकाभिधानः कल्पपल्लवशेषः / कल्पपल्लवमात्रेण न ये कल्पलतां विदुः / कल्पपल्लवशेषोऽयं निर्मितस्तद्विदेऽपरः // 1 // अपर इति एकस्मिन् विवरणे कृतेऽपैरविवरणकरणं श्रोतृणामवबोधहेतुतया श्रेयस एवेत्यर्थः / पल्लवकलशविराजिनि कल्पलताविबुधमन्दिरे रचितः / शेषध्वजो विजयतां छेदपरु[?]र्ध्वनिपताकोऽयम् / / 25 संवत् 1205 श्रावणसुदि 14 शनौ / // मङ्गलं महाश्रीः // 20 1. पुनरिति // 2. पुनर्वि- // 3. अयं पाठः ग. पुस्तके नास्ति / अन्यत्र च अस्मिन्स्थाने प्रन्यानं 6500 एवमस्ति //

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550