Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 529
________________ 340 कल्पलताविवेक त्रयस्त्रिंशदमी भावा विज्ञेया व्यभिचारिणः / सात्त्विकांस्तु पुनर्भावान् व्याख्यास्याम्यनुपूर्वशः // [भ ना.शा. 7 92] 302 19 त्वामारूढ पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः / कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां __ न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः // . [मे.दू. 8] 156 7 दुःशासनामर्षरजोविकीर्णैरेभिर्विनाथैरिव भाग्यनाथैः / केशैः कद कृतवीर्यसारः कञ्चित्स एवासि धनञ्जयस्त्वम् // [किराता. 3 47] 319 25 दृष्टया केशवगोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे / एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति गोप्येवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्विरम् // 138 23, 144 3 दृष्ट्वा प्रयुज्यमानानेवं प्रायांस्तथा प्रयुञ्जीत / अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि // [रुद्रटका.लं 6 26] 1. 3 देवा कानिनि कावादे वाहिकास्वस्वकाहि वा / काकारेभभरे काका निस्वभव्यव्यभस्वनि // [किराता. 15 25] 76 14 द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः / कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी // [कु.सं. 5 71] 22 1 धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः / . षड्जोदीच्यबतीजातेभिन्नषड्ज उदाहृतः // 33 11 ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् / शक्तावपि प्रमादित्वं विप्रलम्भे. विशेषतः // . [ध्व. 38] 136 22 नवजलधरः सनद्धोऽयं न दृप्तनिशाचरः __ सुरधनुरिदं दूराकृष्टं न नाम शरासनम् / अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी // विक्रमो. 4 1] 167 2 नवमे जडता प्रोक्ता दशमे मरणं भवेत् / स्त्रीपुंसयोरेष विधिलक्षणं च निबोधत // भ.ना.शा. 24 162] 304 3 न स शब्दो न तद् वाच्यं न स न्यायो न सा कला / जायते यन्न काव्याङ्गमहो भारो महान् कवेः // [भामहका 5 4] . 45 16 न सा धनोन्नतिर्या स्यात्कलत्रसुखदायिनी / परार्थबद्धकक्ष्याणां यत्सत्यं पेलवं धनम् // वामनका.सू. 2 22] 13 नातिदूरे च कण्ठेन हयुरसा च समीपतः / उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः // [भ.ना.शा 19 42] 102 20 निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् / क्रियन्ते साम्प्रतं काश्चित् काश्चिन्नैव स्वशक्तित // [भट्ट गतिके अरुणाधिकणे] 1. 22

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550