Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 495
________________ कल्पलताविवेके संयोगाद्गोप्रतीतिस्तथा विभावादिसंयोगादतिप्रतीतिः / विशेषेण त्वयं यथा सन्निवेशविशेषावस्थितहरितालादिसंयोगाद्वानुकारप्रतीतिस्तथा विभावादिसंयोगाद्रत्यनुकारप्रतीतिरित्येवमर्थद्वयं मनसि परिकल्प्य घटमानसंयुज्यर्थविषयनिर्विशेषणहरितालादिशक्तिप्रदर्शनेन प्रथमपक्षं मूलत एव निरस्य यथावस्थितदृष्टान्तवस्तुतत्त्वविवेकपुरःसरं दृष्टान्तदान्तिकवैषम्योपदर्शनेन 5 द्वितीयमपि पक्षमधिक्षिपतीति / सिन्दरादिभिः इति हरितालस्य वा सिन्दूरस्य वा मुख्यत्वं भवतु न काचित्क्षतिः / नैवम् इति / यथा सिन्दूरादिसमूहविशेषो गोसदृशताप्रतिपत्तिविषयो न तथेत्यर्थः / तेन इति / स्थायिभावान्न सत्त्वमुपनेष्यामः / स्थाय्येव तु रसीभवेदित्यादिषु मुनिवचनेषु विरोधो मा भूत् / प्रामाणिकजनश्च दूषणाविष्करणामौखर्येण मा बाध्यतामिति सामग्रीलक्षणकारणोपचारःस्थायिलक्षणकार्ये साङ्ख्यदृग्दुर्विदग्धेन येन विधीयते तस्यैवं. 10 विधसाहसविधातुः किमाचक्ष्महे इत्यर्थः / तन्त्र-इति नाट्यतन्त्रम् / रसो न प्रतीयत इति रसस्य प्रतीत्यभिव्यक्ती मुख्यतया उत्पत्तिश्चोपचारेण भट्टतोतस्याभिमता / एष एव च पक्षो यथोपाध्यायं शिष्या इत्याचार्यस्याऽनुमतोऽत एव च प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इत्यादिना तत्र तत्र रसस्य प्रतीत्यादिकमाचार्यः स्वयं व्यवस्थापयिष्यतीति शङ्ककादिमतनिरसनानन्तरमुपाध्यायमतं न प्रदर्शितम् / 15 करुणे दुःखित्वम् इति / ततः करुणप्रेक्षासु पुनरप्रवृत्तिर्भवेदित्यर्थः / किश्च रामादिचरितमयात् काव्यादसौ प्रतीयते / ततश्च स्वात्मगतत्वेन प्रतीतौ स्वात्मनि रसस्योत्पत्तिरेवेत्यभ्युपगतं स्यात् / सा चायुक्ता इत्याह / न च सा इति / अविभावत्वाद इति सामाजिकं प्रतीत्यर्थः / न च स्वकान्तास्मरणं मध्ये संवेद्यत इत्याह- स्वकान्ता इति / कान्तात्वं साधारणं वासनाविकाशहेतुर्विभावतायां प्रयोजकमिति चेद्देवतावर्णनादौ 20 तदपि कथमित्याह- देवतादौ इति / समुद्र- इति / अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः / न चोत्साहादिमान् रामः स्मयतेऽननुभूतत्वादित्याह- न च तत्त्वतः इति / सरसता इति रसोपजनः / दूषणम् इति जातावेकवचनम् / तेन स्वगतपरगतत्वविकल्पपुरःसरं करुणे दुःखित्वं स्यादित्यादीनि दृषणानीत्यर्थः / 25. तस्माद् इति / यतो न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः / किन्त्वन्य शाब्दवैलक्षण्यं काव्यात्मनः शब्दस्य त्र्यंशताप्रसादात् / तत्राऽभिधायकत्वं वाध्यविषयं भावकत्वं रसादिविषयं भोगकृत्त्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः / तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषाद्यलङ्काराणां को भेदः / 1. निवर्त्यर्थ ख एव // 2. निर्वर्तनरूप // 3. चर्वणयोत्पत्तिर्यतः // 4. अभिनवगुप्तस्य // 5 शास्त्राख्यायिकादि // 6. काव्यस्य // 7 यदि रसविषयं भावकत्वं न स्यादित्यर्थः //

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550