Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 493
________________ 304 कल्पलताविवेके उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते / उन्मादः सप्तमे ज्ञेयो भवेद् व्याधिरथाष्टमे। नवमे जडता प्रोक्ता दशमे मरणं भवेदिति // दशावस्थः कामोऽभिहितः / तत्राऽपि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसम्भवात कामावस्थासु दशस्वसङ्ख्याताः शृङ्गाररसरतिभावादयः प्रसजेयुरिति षष्ठः 6 / 5 किञ्च रसभावानामुत्तरोत्तरक्रमेण प्रकर्ष एव प्रसज्यते / अथ च शोकक्रोधादीनां कालवशात् कारणवशाच्च विपर्ययो दृश्यत इति सप्तम इति सप्तहेतवः / यदि वा प्रथमो द्वितीयस्य हेतोहेतुरिति षडेव / तदानीं हि द्वितीयस्य हेतोरित्थं व्याख्यापूर्वमिति विभावाद्ययोगावस्थायां रत्यादीनां रत्यादिशब्दरभिधेयता काव्ये प्रसजतीति / तस्मादिति यस्माल्लोलटप्रभृतिव्याख्यानमसमीचीनं तस्मादन्यथा व्याख्यायत इत्यर्थः / अनुकर्तृस्थत्वेन 10 इति नटस्थत्वेन / लिङ्ग इति लिङ्गबलं हेतुसामर्थ्य गम्यगमकभावलक्षणः संयोगः सम्बन्ध स्तस्मात् / प्रतीयमानः इति / अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनाऽन्याऽनुमीयमान विलक्षणस्तत्रासन्नपि सामाजिकानां चय॑माण इत्यर्थः / स्थायीभावः इति / स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावः / अनुकरणरूपत्वाद् इति अनुकार्यगता हि चित्तवृत्तिरनेकस्वभावा विभाव्यते अनुकरणरूपा तु परमास्वादरूपैवेत्याशयः / काव्य इति / 15 सेयं ममाङ्गेष्वित्यादिकाव्यबलात् / ननु वाडवेनेत्यादि काव्यबलादपि स्थाय्यवगतिः सम्भवति, तत्कथं विभावादीनां त्रयाणामेव हेतुत्वमुक्तं ननु स्थायिनोऽपीयाह / स्थायी तु इति / अनुसन्धेयः इति अनुसन्धातुं शक्यः / वाडवेनेव इति / अस्य पूर्वमम् / ___ विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि। ___एतद्वाक्यं कृत्यारावणे रामेण स्वशोकस्याऽभिधायकमुक्तं नाभिनयः / शोकेन 20 कृतः इति / अस्योत्तरमर्द्धम् / ___हृदयस्फुटनभयार्ते रोदितुमभ्यर्थ्यते सचिवैः / / इदं तापसवत्सराजे विनीतदेववाक्यमुदयनगतं शोकमभिदधाति नाभिनयः / एतद् व्यतिरेकेणाह भाति पतितो लिखन्त्यास्तस्या वाष्पाम्बुशीकरकणौधः / 25 स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि // अत एव इति / यतः काव्यबलादपि स्थायी नावगन्तुं शक्यते / भिन्नविभक्तिकमपि इति / आस्तां विभावानुभावव्यभिचारिस्थायिसंयोगादित्येकविभक्तिकत्वेन 1. नटे // 2. नाटके //

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550