Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 312 कल्पलताविवेके शृङ्गारादिभ्यो हास्यादीनां कथमुत्पत्तिरित्याह-शृङ्गारानुकृतिः इति / पदपदार्थवाक्यार्थव्याख्यां स्वयमेव कर्तुमाह-अयमर्थः इति / यावान् इति सर्व रसाभासैहास्यरस आक्षिप्यत इत्येकः / कस्यचिद्रसस्य कार्यानन्तरं द्वितीयरसेनावश्यं भवितव्यमिति द्वितीयः। कश्चिद्रसो रसान्तरं फलस्वेनाभिसन्धाय प्रवर्त्यत इति तृतीयः / कश्चिद्रसस्तुल्यविभावत्वा5 नियमेन रसान्तरं सहचरमाक्षिपतीति चतुर्थ इति चतुस्सङ्ख्यः / / तदाभासत्वेन इति / एतत्तदनुकाररूपतयेत्यस्य शृङ्गारानुकृतिपर्यायस्य व्याख्यानम् / शृङ्गारादिरसाभासत्वेनेत्यर्थः / सूचितम् इति तेन शृङ्गारादयः शृङ्गाराधाभास स्थायिकल्पत्वेनाभानवशात् / आतश्च इति / पूर्वं हि कामनाभिलाषमात्ररूपत्वं रत्याभासत्वे 10 हेतुस्तद्वशाच्च विभावादीनामाभासताधुना तु विभावाभासतैव रत्याभासत्वे हेतुरुपदर्यते / लीयेत इति नश्येत् / करुणाद्याभासेषु इति / हास्याभासस्य हि हास्यत्वं सुप्रतीतमेवेत्यनतिदिष्टमप्यत्र द्रष्टव्यम् / तदाभासतायाम् इति / मोक्षविभावाभासतायाम् / प्रहसनइति / प्रहसनरूपकेण हि राजपुत्रादीनां सर्वपुरुषार्थेष्वनौचित्यत्यांगविषया व्युत्पत्तिरा धीयत इत्यर्थः / हास्याभासः इति हास्याभासोऽपि हास्य एवेत्यर्थः। तेन इति / 15 यदभिनन्दनीयेऽपि वस्तुनि हासमुखरत्वं लोकस्य / अस्य इति शृङ्गारस्य / श्रङ्गारात्त इति / न हि शङ्गारकार्य किञ्चित्तथाविधं यद्विभावकेनावश्यं करुणेन भाव्यम् / व्याप्रियते इति / अङ्गतया तु शृङ्गारः करुणजन्मन्युपयुज्यत इत्यर्थः / शोकः इति / अङ्गतयाऽपि शङ्गारो नास्तीत्यर्थः / करुणो त्पत्ति इति / एवं चायैवावां रणमित्यत्रापि हि रौद्रकर्मविभावकत्वं नोपपद्यत इति भावः / 20 यदाह- इति / क्रोधविच्छेदे उक्तमात्रप्रदर्शनपरं न च बन्धुत्वमात्रमिति अपि तु तत्तच्छ्र झारचेष्टानुभवस्मृतिविशिष्टम् / नात्र इति / अत्र भयानकोत्पत्तौ यथाविधिविनियोजितसामाधुपायपुरस्सरपरपराजयादेरुत्साहकर्मगो विभावत्वेनासम्भाव्यमानत्वात् / कर्त्तव्यइति / कर्त्तव्यस्य परपराजयपुरस्सरप्रतापाजनस्य / युद्धवीरे च इति युद्धवीरे हीत्यर्थः / या या इति / या यानुकृतिः स स हास्य इति हेतुहेतुमतोरभेदोपचारः / उपचारप्रयोजनं 25 चान्यवैलक्षण्येन कार्यकारित्वप्रतिपत्तिः / एवंविभावकः इति अनुकृतिविभावकः / तस्य इति वधादेः / दर्शनम् इति / दृश्यते बीभत्सो येन विभावादिना तत् बीभत्सदर्शनं विभावादिलक्षणमित्यर्थः / पूर्वतः इति अद्भुतात् / अयमेव च इति / अयं चाक्षेपप्रकारश्चतुधैव सम्भाव्यत इति / योजना इति इति / शृङ्गाराद्विभवेद्वास्य इत्यनयैव चतुःप्रकाराक्षेपोक्त्या / 1. यथाशास्त्रम् //

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550