Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ अर्थालङ्कारनिर्णयः - शान्तस्यापि इति विषय विपरिवृत्त्याऽन्तर्मुखतालाभेन सर्वरसानां शान्तप्राय एवास्वादः केवलं वासनान्तरोपहित इति हि वक्ष्यते / ततश्च सर्वरसप्रकृतिभूतस्य सामान्यरूपस्य शान्तस्याक्षेपो विशेषरूपाणां रसानामाक्षेप उक्ते उक्त एव भवतीत्यर्थः / व्यभिचारिरूपायाः इति / रतेरिति शेषः / चित्तवृत्तिम् इति स्थायिरूपाम् / अन्यत्रइति सामाजिके / व्यभिचारिणः इति वेषशब्दवाच्याः / ते च इति चकाराद् विभावा 5 अनुभावाश्च गृहीताः / शृङ्गाररूपेण इति शृङ्गारलक्षणेन / तद्दशाद्वयेऽपि इति / सम्भोगदशायां हि रतेः स्वाद्यमानं रूपं शृङ्गार इति / प्रतीतमेव इति विप्रलम्भदशायामेव तत्प्रत्यायनपरोऽपि शब्दोऽत एव चास्यैवार्थस्य समर्थनाय विप्रलम्भे विशेषतो रतिरुपचीयत इत्येतदर्शनपरमेवोक्तमादर्शयिष्यति स्नेहानिति / अत एव इति / यतो दशाद्वयेऽपि रतेरास्था 10 बन्धात्मिकायाः स्वाद्यमानं रूपं शृङ्गारः / अत्रैव इति उभयाधिष्ठाने शृङ्गारे / सत्यत इति / अन्यतरस्यां हि दशायामुपचरितवृत्तिरित्यर्थः / ऋतु- इति / ऋतुर्वसन्तादिः / माल्यं कुसुमापीडः / अनुलेपनं समालम्भनम् / इयत्कामस्योदीपकम् / अलङ्कारः कटकादिः इष्ट जनश्चैतद्वयमुत्तमत्वसूचकम् / विषया गीतादयः / तदन्तर्भूतमपि माल्यादिप्राधान्यात् पृथगुक्तम् / वरभवनं हादि / एतदेशविशेषोपलक्षणम् / एषामुपभोगः 15 उपवनस्योद्यानस्य गमनेनाऽनुभवनम् / श्रवणं वा वरभवनस्थस्याऽपि / एतत् संकल्पादेरप्युपलक्षणम् / क्रीडा जलावगाहनादिका / लीला इष्टस्यानुकृतिः / नयन- इति नयनचातुर्यादिना कान्तादृष्टिलक्ष्यते / तथा च तल्लक्षणम् / हर्षप्रसादजनिता कान्तात्यर्थं समन्मथा / सभ्रत्क्षेपकटाक्षा च शङ्गारे दृष्टिरिष्यते // भ्रुवोरुद्गतिरुक्षेपः सममैकैकशोऽपि वा / इति भूत्क्षेपः तारकास्यस्य दृष्टिमण्डलस्य विचित्रतया गतागतविश्रान्तिप्रबन्धन वर्तनं कटाक्षः / एवं च योजना नयनानां चातुर्येण भूत्क्षेपेण कटाक्षेण च यत् सञ्चारणं ललितं मन्थरं मधुरं नयनाभिरामं च कृत्वा यान्यङ्गानां हरणानि स्वकर्त्तव्यता काले ललितानि सुन्दराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि वाच्यानि / इयता उपा- 25 गाभिनय आङ्गिको वाचिकश्च लक्षितः / विप्रलम्भ इति / विप्रलम्भो विडम्बनं प्रसिद्धमिह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते / तेन हि परस्परं रतिमतोरत्र विडम्बनमस्ति तेन विरहेण कृतः सुष्ठुतमा पोषित इत्यर्थः / व्याध्युन्माद- इति / व्याध्युन्मादापस्मा 1. निवृत्त्या // 20

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550