Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 504
________________ 10 अर्थालङ्कारनिर्णयः भिघातः , पाटनं द्विधाकरण, पीडनं मईनं, छेदनं कर्त्तनं, भेदनं परस्परं मित्रादिवियोजनं, भावे ण्यतौ प्रहरणा नाम समन्ताद्धरणम् / सम्प्रहारेण रुधिराकर्षगमिति विग्रहः / " .. भ्रकुटी इति भ्रुवोर्मूलसमुत्क्षेपो भ्रकुटी / हस्त- इति हस्ताग्रयोरन्योन्यं निषेधः संघर्षणम् / तदु इति अत्र उ इति निपातो वितर्के / लब्धा इति लप्स्यते / न रौद्र एवं इति / अन्येऽपि रसाः सम्भवन्ति किन्तु यथा बाहुल्येन रोद्रो न तथाऽन्य इत्यर्थः / '5 युद्ध- इति विकृतं छेदनं व्यङ्ग्यादिकरणम् / सङ्ग्रामाय सम्भ्रमः शस्त्राहरणादौ त्वरा। उग्रकर्मवम् इति / उपाणि औय्यप्रधानानि शिरःकर्तनादीनि कर्माणि यत्र स तथा तस्य भावः / तस्य स्थैर्य इति / स्थैर्यमचलनम् / शौर्य युद्धादिक्रिया / स्थिति-इति स्थितिः स्थैर्यम् / वीर्य शौर्यम् / स्वजन- इति स्वजनस्य यौ वधबन्धौ तयोर्दर्शनं प्रत्यक्षेण श्रवणम् आगमेन कथाचिरातिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् / येऽपि च इति / सत्त्वसमुत्थमित्यादेः कारिकाभागस्य व्याख्यानमिदम् / कार्यम् इति कर्त्तव्यमित्यस्य व्याख्यानमिदम् / मृदु- इति मृदुचेष्टितैरनुभावैः कार्यमिति पूर्वेणैव सम्बन्धः / यतः इति सामर्थ्यलब्ध हेतुत्वम् / तथैव इति / अन्तरितयोरपि संबन्धो दर्शितः / पुरुषार्थ- इति कार्यमित्यस्य व्याख्यानमिदम् / यत्र तु इति / भयानके परानुग्रहाय इति / परें हि तं राजगतं क्रोधादिं दृष्ट्वा भीताः सन्तो मर्यादया वर्तन्त 15 इति / शमस्थायी इति / तत्त्वज्ञानात्मज्ञानापरपर्याय आत्मस्वभाव एव शमशब्देन मुनिना व्यपदिष्टः / यदि तु तत्त्वज्ञानोत्थित निर्वेदशब्देन व्यपदिश्यते ततोऽपि न कश्चिद् बाधः सर्वभावान्तरभित्तिस्थानीयत्वात् / स्थायितमश्चासौ इति तत्त्वज्ञानार्थ- इति शमापरपर्यायतत्त्वज्ञानार्थस्थायिभावात्मक इत्यर्थः / रत्ने- इति / सिततरसूत्रस्थानीये आत्मस्वरूपे रत्नस्थानीया रत्यादय इत्यर्थः / तथा भावेनापि इति उपरञ्जकत्वभावेनाऽपि / 20 तथा हि- शान्तस्य जनकादेर्यदि कुतोऽपि निमित्तादुत्साहादयो जन्ममध्ये कदाचिदुद्भवेयुस्ततोऽपि न ते तदात्मस्वरूपं शमलक्षणमन्यथा कत्तुं समर्था इति न्यायसिद्धमेतत् / . लोकोत्तरानन्दधनम् इति / एतदेकं हृदयस्य विशेषणम् / अभिधानम् इति / शृङ्गारहास्येत्यत्र श्लोके सर्वप्रकृतितेति, स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्त्तते / पुनर्निमित्तापायेन शान्त एव प्रलीयते // इत्यादिना हि सान्तरप्रकृतित्वमुपदर्शितम् / भावः इति रत्यादिः / वित्रासितकम् इति / संज्ञायां कन् / व्यक्ति -इति अभिव्यक्तिरित्यर्थः / तान्त्रिक -इति / 1. आप्तवचनेन //

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550