Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 499
________________ 310 कल्पलताविवेके रत्यादीनाम् इति चतुर्णाम् / हासादीनाम् इति पञ्चानाम् / एतावताम् इति नवानाम् / अभीष्टवियोग- इति शोकसंवित् / अशक्तौ तु इति अपरिचित- इति चोभयप्रकारा भयसंवित् / किञ्चिद् इति जुगुप्सासंवित् / किश्चिच्च इति निर्वेदप्रायभावसंविच्चोपदर्शिता / अस्थायिता इति व्यभिचारिता / उद्बोधका इति न तु 5. जनकाः स्थायिभावानिति उपनेष्याम इति शेषः / ये स्थायिनो भावा लोके चित्तवृत्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्धनकर्तव्यताप्रबन्धाधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेनोपदेशदिशा नेष्यामः / सामान्यलक्षणशेषभूतया इति / विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्यादिना / / यथा बीजाद्भवेद्वृक्षो वृक्षात् पुष्पफलं पुनः / तथा मूलं रसाः सर्वे ततो भावा व्यवस्थिताः / / इति विशेषलक्षणनिष्ठया इति / तेषामुत्पत्तिहेतवश्चत्वारो रसा इत्यादिना ग्रन्येन यद्विशेषलक्षणं प्रपञ्चित तत्परयेत्यर्थः / गुण- इति / एकस्य प्रधानतायामितरयोर्गुणभाव इत्यादिना / अर्थः इति वासनात्मतया स्थितः स्थायी / शङ्ककादिभिः इति आदिग्रहणा15 ल्लोलटप्रभृतिभिः इति पश्चानुपूर्व्या लभ्यते / असत इति स्थाय्यनुकरणस्य वस्तुसत इति स्थायिनः / शल्यभूतम् इति / स्थाय्येव रस इत्येवमसम्भवदर्थसमर्पणात् / औचित्याद् इति / औचित्यमात्रात् / औचित्यम् इति / यत उद्यानादीनां विभावादित्वावलम्बन ततः स्थायिनो रसीभावौचित्यमित्यर्थः / तत्स्थायी इति तस्मिन् स्थायिनि / एतेषाम् इति तारतम्याश्रयेणावबोधज्ञानानुभवेत्यनेकशब्दव्यपदेश्यानां संवेदनानामित्यर्थः / 20 अर्जनादि इति / अर्जनादि विघ्नान्तरोदयेन ताटस्थ्यहेतुकाऽस्फुटत्वेन विषयावेशवैवश्येन च कृतो यः सौन्दर्यविरहस्तस्मात् / स्वात्मैकगतत्व- इति / विषयावेशवैवश्यस्य / परगतत्व- इति ताटस्थ्यास्फुटत्वस्य / तद्विभावादि इति च विनान्तरोदयस्याऽसम्भवे हेतवो योजनीयाः पश्चानुपूर्व्यपि हि समाश्रीयमाणा पैदवाक्यप्रमाण 25 संयोगबलोपनतैवेयं चर्वणा इतरसंवेदनेभ्यश्च विशिष्टा / किं तर्हि इति / यदि न जनका न च ज्ञापकास्तर्हि किमेतत् / एवम् इति अप्रमेयरूपत्वम् / तत एव इति / यतोऽवस्तु 1. शम ख. एव // 2. विभावादि ख एव // 3. यथा पुष्पफलं मूलं तथा रसा मूलं कारणं प्रयोजनस्थायिनां निरूपणाया इत्यर्थः // 4. रसानां मध्यात् // 5. उपचारेण // 6. व्याकरणम् // 7. मीमांसा // 8. तर्क //

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550