Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 483
________________ 294 कल्पलताविवेके पश्चात्तापं करोति ततो विवेकवतो लज्जा भवति / पूर्वापरविचारशून्यं मां लोकः कलयतीति विलेखनं भूम्यादेः / शुचिभिरिति उचितकार्यकारिभिरित्यर्थः / अकार्यकारिणां तु मध्ये मयैवाकाथ कृतमिति न भवति संवित् / पश्चाद्यस्तापो मानसो विवेकः स हि तदा कृतस्योत्पुंसनायोगात् केवलं तापयत्येव / विनिकृन्तन् कुर्यादिति नात्र शत्रानुभावयोगपy 5 द्योत्यते किन्तु नखादीनि निकृन्तति वत्रादीनि वा स्पृशतीत्येव परमेतत् / / 13 // चपलता नाम रागद्वेषमात्सर्याऽमर्षेप्रितिकूलादिभिर्विभावैरुत्पद्यते / तस्याश्च वाक्पारुष्यनिर्भर्त्सनसंप्रहारवधबन्धताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः / अत्रार्या / अविमृश्य तु यत् कार्य पुरुषो वधताडनं समारभते / अविनिश्चितकार्यत्वात् स हि खलु चपलो बुधैर्जेयः / 10 वधताडनमिति / यत् पापरूपं सहसा न करणार्ह तदपीत्यनेनान्यदपि सूचितम् / स खलु चपल इति तेनाऽविमृश्याऽपर्यालोच्य कार्यकरणं चाफ्ल्यमिति यावत् // 14 // हर्षो नाम मनोरथलाभेप्सितावाप्तीष्टजनसमागमपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनधनलाभोपभोगादिभिर्विभावैरुत्पद्यते / तमभिनयेन्नयनवदनप्रसादप्रियभाषण कण्टकितपुलकिताऽश्रुस्वेदादिभिरनुभावैः / अत्रार्या15 प्राप्ये वाऽप्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि / हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् // परितोष-इति / पुत्रादिगतस्य हर्षस्य हर्षकारणत्वं वदन् मुनिः सजातीयोऽपि भावोऽ न्यगतो भावस्य कारणं भवत्येव / यथा रामगतो निर्वेदचिन्तादिर्लक्ष्मणस्य निर्वेदचिन्ता द्युत्पत्तौ हेतुरिति सूचयति / अप्राप्य इति असम्भावनीथप्राप्तिके इत्यर्थः / हृदयं यद्यत्र 20 वस्तुनि सारभूतं तल्लाभे हर्ष उत्पद्यते / तद्यथा सुवर्णार्थिनो देशान्तराणि भ्राम्यतोऽनन्तसुवर्णमूल्यरत्नलाभे मनोरथस्य तु हृदयग्रहणमाङ्गिकव्यापाराणां व्युदासायेति तु न युक्तं तेषां मैनोरथेष्वसम्भाव्यत्वात् // 15 // ___ आवेगो नाम उत्पातवातवर्षाऽग्निकुञ्जरोड्रमणप्रियाप्रियश्रवणव्यसनाऽभिघातादिभिविभावैरुत्पद्यते / तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः / 25 तमभिनयेत् सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः / वातकृतं पुनर वगुण्ठनाऽक्षिमर्दनवैस्त्रसंगूहनत्वरितगमनादिभिः / वर्षकृतं पुनः सर्वाङ्गसंपिण्डनप्रधावनछन्नाश्रयणादिभिः। अग्निकृतं तु धूमाकुलनेत्रताङ्गसंवेगविधूननातिक्रान्ताऽपक्रान्तादिभिः / 1. आधारभावेन भवनमङ्गानामाङ्गिकव्यापाराः // 2. मनोरथविषयेऽधिकरणत्वं न घटत इत्यर्थः // 3. वस्त्रसंवरण // 4. छादितस्य गृहस्याश्रयणम् //

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550