Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 490
________________ 10 . अर्थालङ्कारनिर्णयः गात्रं व्यायताङ्गविचेष्टितं निमीलितनयनं हिक्कावासोपेतमनवेक्षितपरिजनमव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् / अत्र श्लोकः / व्याधीनामेकभावो हि मरणाभिनयः स्मृतः / विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः // अभिवातजे तु नानाभिनयविशेषाः / यथा शस्त्रकृते तावत् सहसा भूमिपतनविक- 5 म्पनस्फुरणादिभिरभिनयः प्रयोक्तव्यः / अहिदष्टे विषपीते वा नानाविषवेगाः / यथाकार्यवेपथुदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः / अत्रानुवंश्यौ श्लोको भवतः / कार्य तु प्रथमे वेगे द्वितीये वेपथु तथा / दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् // फेनं च पञ्चमे कुर्यात् स्यात् षष्ठे स्कन्धभञ्जनम् / जडतां सप्तमे कुर्यात् अष्टमे मरणं तथा / / श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि / शस्त्रकृतवत् कुर्यादनपेक्षितगात्रसञ्चारम् // इत्येतन्मरणं प्रोक्तं नानावस्थान्तरात्मकम् / प्रयोक्तव्यं बुधैः सम्यक् यथाभावाङ्गचेष्टितैः // व्याधीनामेकभाव इति / एकत्वेन तुल्यत्वेन भवनमित्यनेन सर्वेभ्यो व्याधिभ्यो मैरणं भवदेकरूपत्वेनैवाभिनीयत इत्युक्तं भवति / यदि वा व्याधीनां यदेकत्वेन निष्प्रतिद्वन्द्रित्वेन भावनमनेन व्याधिना न मे निवर्तितव्यमित्येवं रूपं चित्तं तदेव मरणमभिनीयमानमुच्यते / स एव हि प्राणानां त्यागः / तेन म्रियमाणावस्थैव चित्तवृत्तिरूपेह विवक्षिता 20 न तु मृतावस्था / तत्राऽनुभावादेरभावात् / विषण्णानि च तानि अत एव निश्चेष्टानि गात्राणि तैः / इन्द्रियैर्वर्जितोऽभिनय इति सर्वेन्द्रियसम्मोहमाह / विषं पीतमनेनेति समासः / जातिकालसुखादिभ्य इति निष्ठातस्य परनिपातः // 31 // त्रासो नाम विद्युदुल्काऽशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते / तं संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रैलयादिभिरनुभावैरभिनयेत् / भवति चाऽत्र- 25 महाभैरवनादाद्यैस्त्रासः समुपजायते / - सस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् / / भीरून् जनान् त्रासयतीति भैरवः / शेष इत्यण / झटिति विधूननकारी चमत्कृति.... 1. विभाव, ख. एव // 2 सामान्याऽभिनयम् // 3. प्रकर्षेण लीनता //

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550