________________ 294 कल्पलताविवेके पश्चात्तापं करोति ततो विवेकवतो लज्जा भवति / पूर्वापरविचारशून्यं मां लोकः कलयतीति विलेखनं भूम्यादेः / शुचिभिरिति उचितकार्यकारिभिरित्यर्थः / अकार्यकारिणां तु मध्ये मयैवाकाथ कृतमिति न भवति संवित् / पश्चाद्यस्तापो मानसो विवेकः स हि तदा कृतस्योत्पुंसनायोगात् केवलं तापयत्येव / विनिकृन्तन् कुर्यादिति नात्र शत्रानुभावयोगपy 5 द्योत्यते किन्तु नखादीनि निकृन्तति वत्रादीनि वा स्पृशतीत्येव परमेतत् / / 13 // चपलता नाम रागद्वेषमात्सर्याऽमर्षेप्रितिकूलादिभिर्विभावैरुत्पद्यते / तस्याश्च वाक्पारुष्यनिर्भर्त्सनसंप्रहारवधबन्धताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः / अत्रार्या / अविमृश्य तु यत् कार्य पुरुषो वधताडनं समारभते / अविनिश्चितकार्यत्वात् स हि खलु चपलो बुधैर्जेयः / 10 वधताडनमिति / यत् पापरूपं सहसा न करणार्ह तदपीत्यनेनान्यदपि सूचितम् / स खलु चपल इति तेनाऽविमृश्याऽपर्यालोच्य कार्यकरणं चाफ्ल्यमिति यावत् // 14 // हर्षो नाम मनोरथलाभेप्सितावाप्तीष्टजनसमागमपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनधनलाभोपभोगादिभिर्विभावैरुत्पद्यते / तमभिनयेन्नयनवदनप्रसादप्रियभाषण कण्टकितपुलकिताऽश्रुस्वेदादिभिरनुभावैः / अत्रार्या15 प्राप्ये वाऽप्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि / हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् // परितोष-इति / पुत्रादिगतस्य हर्षस्य हर्षकारणत्वं वदन् मुनिः सजातीयोऽपि भावोऽ न्यगतो भावस्य कारणं भवत्येव / यथा रामगतो निर्वेदचिन्तादिर्लक्ष्मणस्य निर्वेदचिन्ता द्युत्पत्तौ हेतुरिति सूचयति / अप्राप्य इति असम्भावनीथप्राप्तिके इत्यर्थः / हृदयं यद्यत्र 20 वस्तुनि सारभूतं तल्लाभे हर्ष उत्पद्यते / तद्यथा सुवर्णार्थिनो देशान्तराणि भ्राम्यतोऽनन्तसुवर्णमूल्यरत्नलाभे मनोरथस्य तु हृदयग्रहणमाङ्गिकव्यापाराणां व्युदासायेति तु न युक्तं तेषां मैनोरथेष्वसम्भाव्यत्वात् // 15 // ___ आवेगो नाम उत्पातवातवर्षाऽग्निकुञ्जरोड्रमणप्रियाप्रियश्रवणव्यसनाऽभिघातादिभिविभावैरुत्पद्यते / तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः / 25 तमभिनयेत् सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः / वातकृतं पुनर वगुण्ठनाऽक्षिमर्दनवैस्त्रसंगूहनत्वरितगमनादिभिः / वर्षकृतं पुनः सर्वाङ्गसंपिण्डनप्रधावनछन्नाश्रयणादिभिः। अग्निकृतं तु धूमाकुलनेत्रताङ्गसंवेगविधूननातिक्रान्ताऽपक्रान्तादिभिः / 1. आधारभावेन भवनमङ्गानामाङ्गिकव्यापाराः // 2. मनोरथविषयेऽधिकरणत्वं न घटत इत्यर्थः // 3. वस्त्रसंवरण // 4. छादितस्य गृहस्याश्रयणम् //