Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 10 अर्थालङ्कारनिर्णयः कुञ्जरोद्भमणकृतमपि त्वरितापसर्पणचपलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः / प्रियश्रवणकृतमप्यभ्युत्थानालिङ्गनवस्त्राभरणप्रदानास्रपुलकितादिभिः / अप्रियश्रवणकृतमपि उर्वीपतनवलनपरिवर्तितपरिभावितविलापाक्रन्दादिभिः / व्यसनकृतं तु सहर्षापक्रमणशस्त्रवर्मधारणगजतुरगाऽऽरोहणसम्प्रधारणादिभिः इत्येषोऽष्टविधो ज्ञेय आवेगः सम्भ्रमात्मकः / स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः / / अत्रार्थे / अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य / शस्त्रक्षेपत्रासादावेगो नाम सम्भवति // अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावोऽस्य / सहसारिदर्शनाचेत् प्रहरणपरिघट्टनं कार्यम् // आविष्टहृदयानामेव प्रयोगयोग्यत्वादावेगः सर्वत्र प्रयोगे जीवितमित्याशयेन प्रतिविभावमस्यानुभावभेदेन प्रयोगवैचित्र्यं दर्शयति / तत्रोत्पातकृतो नामेत्यादिना / अतिक्रान्तापक्रान्ते चारों ताभ्यामपसदित्यर्थः / उत्क्रान्तमर्यादं भ्रमणमुद्घमणम् / अप्रियश्रवणे केस्यचिदावेगस्तत्र च शोकानुभावा एवोपर्युपरिपातिनः क्षिप्रगतयश्च पश्चात्तु शोकः, धीरस्य तु प्रथममेव शोक इति श्रीशङ्ककः / तच्चासत् / एवं ह्यावेगस्य स्थायित्वं स्यात् 15 शोकस्य च व्यभिचारिता / तस्मादधीरप्रकृतेः शोक उत्पन्न एव द्वितीय एव क्षणे आवेगेनाक्रम्यते / धीरप्रकृतेस्तु भवन्नप्यावेगो धैर्येणाऽवहित्थोचितेन संत्रियते न तु नोद्भवति / तथा च वक्ष्यति / स्थैर्येणोत्तममध्यानामिति / न च व्यभिचारिसाहचर्यरहिता काचिदपि स्थायिनो दशास्ति / न च स्थायिभित्तिसम्भववन्ध्याव्यभिचारिचित्रस्थितिः / अपसर्पणैरिति / बहुवचनं प्रकारसूचकम् / पलायनादिभिः प्रकारैरित्यर्थः / अपसर्पणं च कुचराग्न्यादिकृते 20 आवेगे भूयसा भवतीत्युपात्तम् / अप्रियनिवेदनाद्य आवेगोऽस्य विषादाश्रयोऽनुभाव इति वदनव्यभिचारिणो व्यभिचार्यन्तरे इत्थं स्थितिर्भवतीति दर्शयति / दर्शितं चैतदादावेवास्माभिः सहसेति / पूर्वमनुपलब्धा गमनस्यारेर्दर्शनाद्यद्यावेगः सम्भवति तदा प्रहरणपरिघट्टन चलनं कार्यम् // 16 // ___ जडता नाम सर्वकार्याप्रतिपत्तिः / इष्टाऽनिष्टश्रवणदर्शनं व्याध्यादिभिर्विभावैः 25 समुत्पद्यते / तामभिनयेदकथनाभाषणतूष्णीभावाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः / अत्रार्या इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् / तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः // 1. आवेगः // 2. अधीरप्रकृतेः / ख. // 3. स्थायि //

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550