Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 468
________________ अर्थालङ्कारनिर्णयः हेतुलक्षणं काव्यलिङ्गमिति / धूमादित्यस्माद् व्याप्यादिदर्शनयुक्तात्त हेतोविलक्षणम् / एतत् स्वरूपं च प्रागेवाभिहितमस्तीत्यत्रैव काव्यलिङ्गेत्यादिना प्रतिपादयिष्यते / अन्यत्र रस इति / अनुभवस्येत्यनेन सम्बध्यमानोऽन्यत्र शब्दो रसाद्यर्थः केनचित् यद्विवृतस्तन्न युक्तमित्यर्थः / कान्तेश्च इति / कान्तिच्छाययोः पर्यायत्वे कान्तेः छायेति धर्मधर्मिसम्बन्धो न घटते इति भावः / अविरल इति / सादृश्यसम्बन्धोपचारे हि रूपकमुक्तम् , अयं तु कार्यकारण- 5 सम्बन्धोपचार इति हेतुरेव / भावान्तरस्य इति / भावान्तरस्वरूपस्याभावस्वरूपस्य वा कार्यस्य जन्यत्वे इत्यर्थः / भावाभाव इति कार्यविशेषणमिदम् / कार्यादुत्तरकाल-इति / तत् सहजकार्यानन्तरजहेतुद्वये गौणव्यवहारोपदर्शनमिदम् / शेषेषु हि दूरकार्यादिषु अननास्त्रत्वादिर्गौणोपचारः स्फुट एव प्रतीयते / . उदासीनः इति अनाविशन् / लक्षणं ज्ञापकस्त्विनि तुशब्दः कारकाद् व्यतिरेके / 10 लक्षणमिति ज्ञापक इति च पर्यायशब्दौ / यथा वेति / गौगवृत्तिव्यपाश्रयास्तावत् कार्याः / अथवा यथा वैचित्र्यं कर्तुमीशते तथाऽन्यथाऽपि कार्या इत्यर्थः / चन्दन इति / अत्र पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्निवर्तको नामायमाविष्टक्रियो हेतुः / ताम् इति दर्शनक्रियाम् / आत्मन्येव इति / क्रियालक्षण एवात्मनि क्रियालक्षणस्य क्रियेति दर्शनक्रियाऽनाविष्टः / इतिशब्द-इति / इतिलक्षणः शब्द इतिशब्दः / कण्ठे काल इत्यादीनि 15 इति / अत्र कण्ठेकाल इन्दुशेखर इति च विशेषणे अविवक्षिते / इत्थम्भूतलक्षणतृतीयान्तमेव विशेषणद्वयमत्रोदाहरणत्वेन विवक्षितम् / - सम्बन्धस्य इति / लक्ष्यलक्षकभावात्मकस्य / लक्ष्यवाचिनः इति / उभयत्र प्राप्तावपि ज्ञाप्यमानवाचिनो गोनासादेः / लक्षणवाचिनो लक्षकोत्पातरूपा गदरज इत्यादेः / कथं तर्हि तृतीया न श्रूयते इत्याह-एकयैवेति / विभक्त्येति चतुर्थीलक्षणया / 20 वस्तुनः इति उद्भेदलक्षणस्य / प्राग् इति उद्भेदाभावाभावः / शब्देन इति / मदेन मानेन च ऐरावणमुखे हरिहृदये च निवासप्रीतिरुज्झितेति भङ्ग्यन्तररचितशब्दरित्यर्थः / यदेवोच्यते इति भङ्ग्यन्तरेणेत्यर्थः / यथा तु इति / येनैकघनरूपतात्मकप्रकारेण तु प्रतीयते व्यङ्ग्यम् , न तेनैव प्रकारेण वक्तुं शक्यते। क्रमभाविविकल्पप्रभवानां शब्दानां तथाऽभिधानशक्तेरभावात् / 25 तदाकारतयैव इति / अशेषविशेषावच्छिन्नस्वलक्षणाकारतयैवानुभवस्योत्पत्तेः / व्युत्पत्ति-इति / व्युत्पत्तिरिदं पदमेतस्यार्थस्य प्रतिपादकमित्येवंरूपा / तयोः इति गुणद्रव्ययोः / संसर्गः इत्यनेन वक्ष्यमाणेन मुख्यसम्बन्धः / द्वितीयादि-इति / आदिग्रहणेन तृतीयादिश्रुतयो लभ्यन्ते / अत एव च नीलमुत्पलमानयेत्यादावित्यत्रापि आदिग्रहणेन अरु

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550