Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 475
________________ 286 कल्पलताविवेक तमसा इति पापेन / अदृष्ट-इति पुण्यजनितम् / स[?]. 52] / दयन्तिण इति दयमानेन दयां कुर्वतेत्यर्थः / [ 53 का] उपमानान्तरे अपि तु प्रसिद्धं यदुपमेयं तस्यैवोपमानत्वविवक्षयेत्यर्थः। तत्कल्पनायामपि इति / उपमानत्वकल्पनाऽपि तिरस्कारहेतुरित्यर्थः [रू ?) / अत एव इति / निन्द्यतेऽ5 नुकम्प्यते वेत्येताभ्यामभिसम्बन्धः / एतदेव इति विपरीतार्थप्रत्यायनमेव [54] / संपृक्तम् इति / योगार्थोऽयम् [55 का] / उक्तम् इति / भामहेनेत्यर्थः / [ 56 रू[?]] यस्मिन्नेकगुणानाम् इति / यत्राऽभिन्नवर्णानामर्थानां सम्बन्धे सत्यनेकरूपत्वं न लक्ष्यते स तद्गुणोऽलङ्कारः स्यात् / स एव गुणो यत्र इति तद्गुणः / कदाचिदुग्धो दकतुल्यास्तेऽर्थाः स्युस्तदवश्यं संसर्गान्नानात्वं लक्षयितुमशक्यमित्याह- योगलक्ष्य10 रूपाणाम् इति / यत्र योगे सति रूपं लक्षयितुं शक्यमथ च न लक्ष्यते इति [ 57 का] / या न इति या न चीयते नापचीयत इत्यर्थः। आहतेन इति अध्याहृतेन [58-59] / आश्रयाः इति / वागङ्गाभिनयद्वारेणैव स्थायिव्यभिचारिणां प्रतीतेः / अत एव व्याचष्टे-प्रतीतिहेतवः इति / वागाधभिनयसहिताः इति / वागाद्यभिनयाश्रया एव सन्तो विभाव्यन्ते / न तु निराश्रया एकका इत्यर्थः / यदि हि वागाद्यभिनयाविशिष्टतया न 15 ज्ञायन्ते तदा स्थायिव्यभिचारिणोऽपि तथा न ज्ञायन्त इति / अनुभवन् इति स्थायिव्यभि चारिलक्षणं चित्तवृत्तिविशेषं साक्षात्कुर्वन् साक्षात्कार्यत इत्यर्थः / यदि वा इति पूर्व हि सामाजिकः प्रयोज्य उक्तः / इदानीं तु सामाजिकगतः स्थायिव्यभिचारिलक्षणश्चित्तवृत्तिविशेषः / स एव च सामाजिकस्य साक्षाद्भवन् साक्षाद्भाव्यते साक्षात् क्रियते इति / येन इति व्याख्यानद्वयेऽपि सम्बन्धनीयं सोऽनुभाव इति तस्मादित्यर्थलब्धम् / तेनेत्थं 20 योजना वागङ्गसत्त्वानामभिनयैरभिनयप्रकारेण यस्मादर्थोनुभाव्यते तस्माद्वागङ्गोपाङ्गसंयुक्तः स वाचिकादिरभिनयप्रकारोऽनुभाव इत्यर्थः / निर्वेद इति / तत्र निर्वेदो नाम दारिद्र्यव्याध्यपमानाऽधिक्षेपाकृष्टक्रोधताडनेष्टजनवियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते / तमभिनयेद् रुदितनिःश्वसितोच्छ्वसितसम्प्र धारणादिभिरनुभावैः / भवति चात्र श्लोकः / 25 दारिद्र्येष्टवियोगैस्तु निर्वेदो नाम जायते / सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् // अत्रानुवंश्ये आर्ये भवतः / 1. विशिष्टयता / ख. पुस्तके एव //

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550