Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 478
________________ অখলিঙ্কালিগঃ निर्वेदस्तत्र ग्लानिस्तत्रालस्यमित्यादि / एवं सर्वत्र व्यभिचारिलक्षणे व्यभिचार्यन्तरोपादानं : व्याख्येयम् / केचिदित्यनेनेदमाह-वस्तुतो न शङ्काया अयमनुभावोऽपि त्ववहित्थस्य, तस्याः तु शङ्कयैकस्थायिकत्वम् / नन्वाकारसंवरणं कथं शङ्कां गमयतीत्याशङ्क्याह- तच्च इति / उपाधयः संवरणोपायाः कथाविच्छेदातिकथनादयः / उपाधीयते आच्छाद्यते प्रकृतं यैरिति / उपाधीयन्तेऽन्यत्र प्रस्तावे योज्यन्त इति वा / इङ्गितान्यङ्गोपाङ्गपरिस्पन्दाः सूक्ष्मा ये संव- 5 रीतुं न पार्यन्ते, संवरणस्य च प्राग्भाविनः संविवरीषितास्ते गृह्यन्ते तैरुपाध्यादिभिः करणभूतैः कुशलैः कर्तृभिस्तदाकारसंवरणं शङ्काऽनुभावत्वेनोपलक्षयितुं शक्यमेव / द्विविधेति / यदन्यैरुक्तमत्र द्वैविध्यं तत् सर्वव्यभिचारिणामस्ति / स्वात्मगतो हि निर्वेदः कदाचित् परगतो दृष्टिचेष्टाधुपलक्ष्यः, अहं निर्विण्गोऽयं निर्विण्ण इति प्रत्ययात् / तस्मादयमत्रार्थः / आत्मशब्देन स्वात्मगतोऽपराध उच्यते / परशब्देन परगतोऽपराधः / to तत्र परगतेऽपराधेऽसम्भाव्यमानेऽपि कुतश्चिन्निमित्तात् सम्भावनापदवीमुयुषि या शङ्का यथा नन्दयन्त्यां दर्शिता सेह परोत्था विवक्षिता / एतदुक्तं भवति / य एव विभावाः स्वात्मनि शङ्का सम्भाव्यमानदण्डनादिविषयां जनयन्ति / त एव कदाचित् स्वरूपकर्मिकामपि शङ्कां जनयन्ति किं चौरोऽयं स्यादिति / ननु तथाऽपि कथं परत्र चौर्यायाशङ्का जायत इत्याह-दृष्टिचेष्टाभिः इति / स हि यदा परेः कृतापराध इवावलोकयति चेष्टते वा कुत- 15 : श्चिदप्रागल्भ्यभीरुत्वस्वभावादेनिमित्तान्तरात्तदा सापराधा भवत्वन्यथा वा तत्र तु चौर्याद्यपराधविषया शङ्का जायत इति / पार्थानि इति / शसा[शः ? ] पुनः पुनरवलोकनं दर्शयति एतदेव च वायससाधर्म्यम् // 3 // असूया नाम नानापराधद्वेषपरैश्वर्य सौभाग्यमेधाविद्यालीलादिभिर्विभावैरुत्पद्यते / तस्याश्च पर्षदि दोषप्रख्यापनागुणोपघाताचक्षुःप्रदानाधोमुखभ्रकुटीक्रियाऽवज्ञानकुत्सना- 20' . दिभिरनुभावैरभिनयः प्रयोक्तव्यः / अत्रार्ये भवतः / / " परसौभाग्येश्वरतामेधालीलासमुच्छ्यान् दृष्ट्वा / अभिनेतव्याऽसूया कृतापराधो भवेद्यश्च // भ्रकुटिकुटिलोत्कटमुखैः सेाक्रोधपरिवर्त्तनैश्वित्रैः। गुणनाशनविद्वेषैस्तस्याः कार्यः सदाभिनयः // गुणो. नाश्यते दोषीक्रियते येन वचनेन तत्तथोक्तम् / यथा तपोजपनियते दाम्भिको. ! 1 एकः स्थायी यस्य // 2. कि चौरोऽयमिनि शङ्कितः कश्चित् केनचिन् खरूपमेव कर्म / यस्याः शङ्काया इति कृत्वा // 3. प्रत्ययेन खप्रतावेव //

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550