________________ অখলিঙ্কালিগঃ निर्वेदस्तत्र ग्लानिस्तत्रालस्यमित्यादि / एवं सर्वत्र व्यभिचारिलक्षणे व्यभिचार्यन्तरोपादानं : व्याख्येयम् / केचिदित्यनेनेदमाह-वस्तुतो न शङ्काया अयमनुभावोऽपि त्ववहित्थस्य, तस्याः तु शङ्कयैकस्थायिकत्वम् / नन्वाकारसंवरणं कथं शङ्कां गमयतीत्याशङ्क्याह- तच्च इति / उपाधयः संवरणोपायाः कथाविच्छेदातिकथनादयः / उपाधीयते आच्छाद्यते प्रकृतं यैरिति / उपाधीयन्तेऽन्यत्र प्रस्तावे योज्यन्त इति वा / इङ्गितान्यङ्गोपाङ्गपरिस्पन्दाः सूक्ष्मा ये संव- 5 रीतुं न पार्यन्ते, संवरणस्य च प्राग्भाविनः संविवरीषितास्ते गृह्यन्ते तैरुपाध्यादिभिः करणभूतैः कुशलैः कर्तृभिस्तदाकारसंवरणं शङ्काऽनुभावत्वेनोपलक्षयितुं शक्यमेव / द्विविधेति / यदन्यैरुक्तमत्र द्वैविध्यं तत् सर्वव्यभिचारिणामस्ति / स्वात्मगतो हि निर्वेदः कदाचित् परगतो दृष्टिचेष्टाधुपलक्ष्यः, अहं निर्विण्गोऽयं निर्विण्ण इति प्रत्ययात् / तस्मादयमत्रार्थः / आत्मशब्देन स्वात्मगतोऽपराध उच्यते / परशब्देन परगतोऽपराधः / to तत्र परगतेऽपराधेऽसम्भाव्यमानेऽपि कुतश्चिन्निमित्तात् सम्भावनापदवीमुयुषि या शङ्का यथा नन्दयन्त्यां दर्शिता सेह परोत्था विवक्षिता / एतदुक्तं भवति / य एव विभावाः स्वात्मनि शङ्का सम्भाव्यमानदण्डनादिविषयां जनयन्ति / त एव कदाचित् स्वरूपकर्मिकामपि शङ्कां जनयन्ति किं चौरोऽयं स्यादिति / ननु तथाऽपि कथं परत्र चौर्यायाशङ्का जायत इत्याह-दृष्टिचेष्टाभिः इति / स हि यदा परेः कृतापराध इवावलोकयति चेष्टते वा कुत- 15 : श्चिदप्रागल्भ्यभीरुत्वस्वभावादेनिमित्तान्तरात्तदा सापराधा भवत्वन्यथा वा तत्र तु चौर्याद्यपराधविषया शङ्का जायत इति / पार्थानि इति / शसा[शः ? ] पुनः पुनरवलोकनं दर्शयति एतदेव च वायससाधर्म्यम् // 3 // असूया नाम नानापराधद्वेषपरैश्वर्य सौभाग्यमेधाविद्यालीलादिभिर्विभावैरुत्पद्यते / तस्याश्च पर्षदि दोषप्रख्यापनागुणोपघाताचक्षुःप्रदानाधोमुखभ्रकुटीक्रियाऽवज्ञानकुत्सना- 20' . दिभिरनुभावैरभिनयः प्रयोक्तव्यः / अत्रार्ये भवतः / / " परसौभाग्येश्वरतामेधालीलासमुच्छ्यान् दृष्ट्वा / अभिनेतव्याऽसूया कृतापराधो भवेद्यश्च // भ्रकुटिकुटिलोत्कटमुखैः सेाक्रोधपरिवर्त्तनैश्वित्रैः। गुणनाशनविद्वेषैस्तस्याः कार्यः सदाभिनयः // गुणो. नाश्यते दोषीक्रियते येन वचनेन तत्तथोक्तम् / यथा तपोजपनियते दाम्भिको. ! 1 एकः स्थायी यस्य // 2. कि चौरोऽयमिनि शङ्कितः कश्चित् केनचिन् खरूपमेव कर्म / यस्याः शङ्काया इति कृत्वा // 3. प्रत्ययेन खप्रतावेव //