Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 479
________________ 290 कल्पलताविवेके ऽयमिति / 4 / मदो नाम मद्योपयोगादुत्पद्यते / स च त्रिविधः स पञ्चविधीवश्च / मात्रार्या भवन्ति। त्रिविधस्तु मदः कार्यस्तैरुणो मध्यस्तथाऽवकृष्टश्च / करणं पञ्चविधं स्यात्तस्याऽभिनयः प्रयोक्तव्यः // कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् / परुषवचनाभिधायी कश्चित् कश्चित्तथा स्वपिति // उत्तमसत्वः शेते हसति च गायति च मध्यमप्रकृतिः / परुषवचनाऽभिधायी रोदित्यपि चाधमप्रकृतिः // स्मितवदनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः / 10 सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः // स्खलिताघूर्णितनयनः सस्तव्याकुलितबाहुविक्षेपः / कुटिलव्याविद्धगतिमध्यमदो मध्यमप्रकृतिः // . नष्टस्मृतिहतगतिच्छदितहिक्काकफैः सुबीभत्सः / गुरुसञ्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः // रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य / कार्यों मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् / / सन्त्रासाच्छोकाद्वा भयाच हर्षाच्च कारणोपगतः / उत्क्रम्याऽपि हि कार्यो मदप्रणाशस्तथा तज्ज्ञैः // एभिर्भावविशेषैर्मदो द्रुतं संप्रणाशमुपयाति / अभ्युदयसुखैर्वाक्यैस्तथैव शोकः क्षयं याति // अवकृष्टो निकृष्ट इत्यर्थः / करणं क्रिया चेष्टा / तेन यैव पञ्चविधा चेष्टा स एव मदस्याभिनयः / स एव च भावशब्देन सूत्रे कथितः। तच्चेष्टापञ्चकमाह-कश्चिदित्यादिना। हर्षशोकहासक्रोधमोहानां मदेनैकस्थायिकत्वं दर्शयति / प्रकृतिभेदेन उत्तमस्तरुणमद एव मध्यमस्य मध्यम इत्यत्र न नियमः कश्चित् / अधमप्रकृतिरेव तु नष्टस्मृत्यादिस्वभाव इति / 25 अनेन च तरुणो मदः सर्वेषां मध्यमो मध्यनीचयोरुत्कृष्टो नीचस्यैवेति दर्शितं भवति / शेत इत्यतिपाने सतीत्यर्थः / हृष्टा सरोमाञ्चा तनुरस्याः / सुकुमारं कृत्वा आविद्धा ईषत् स्खलन्तीत्यर्थः / कविनटोपदेशायाह / रङ्गे पिबत इति / कारणया प्रेरणया प्रयत्नकृतया सन्त्रासादिनिमित्तज्ञापनया उपगत आयातः / एतदुक्तं भवति- त्रासादिनिमित्तमेव मदा 1. अनुभाव // 2. उत्तम // 3. अवकृष्ट // 15

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550