Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 466
________________ अर्थालङ्कारनिर्णयः सखिसाध्वीति प्रत्युक्तिः / तर्हि आनयनमनुनीयेत्युक्तिः / कथं वा विप्रियाणि जनयन्ननुनेय इति प्रत्युक्तिः / तर्हि किं गतेन न हि युक्तमुपैतुमित्युक्तिः / कः प्रिये सुभगमानिनि मान इति प्रत्युक्तिरिति / वाक्यैकदेशद्वयेन चोक्तिप्रत्युक्तिमत् प्रकारद्वयम् / तथा हि प्रथमेऽढ़े उक्तिः / अपरे च प्रत्युक्तिः / द्वितीये च श्लोके पूर्वेऽर्दै उक्तिरिति / व्याख्या च प्रथमप्रकारद्वयानुसारेण विधातव्या / वाक्यार्थद्वयम् इति / हे पर्वतराज, मया वियुक्ता रामाऽत्र त्वया दृष्टेति प्रश्नरूप एको वाक्यार्थः / हे राजराज, त्वया विरहिता रामाऽत्र मया दृष्टेत्युत्तररूपो द्वितीयो वाक्यार्थः / अत्र इति सहोक्त्यलङ्कारे / बहूनाम् इति मध्यमे उदाहरणे / द्वयोः इति प्रैथमतृतीययोः। प्रधानार्थपरत्वेन इति विप्रलम्भशृङ्गारपरतयेत्यर्थः / शब्दार्थद्वयइति / शब्दश्चार्थद्वयं चेति विग्रहः / वचःश्लिष्टे हि शब्दात् शब्दान्तरस्यानन्तरमर्थद्वयस्य 10 प्रतिपत्तिर्भवतीति / शाब्द इति / तस्मादेव शब्दात्तादृशाद्वा / गतः न्यायः इति / युगपदर्थद्वयप्रकाशनलक्षणः / आवृत्तिरत्र इति / श्लेषे त्वनावृत्तिरित्यस्याभिप्रायः / एषा समासोक्तिः इति / संक्षेपेणैकेनैव वाक्येनार्थान्तरस्याऽपि प्रतिपादनात् / अर्थान्वयाद् इति अन्वि तार्थत्वात् / ___अन्यत्वमेतयोः इति / अन्यत्वमेतदुक्ताद्यत्रैकेनैव वा वाक्येनेत्येवंरूपाल्लक्षणादित्यर्थः। 15 एतयोः समासोक्तिसहोक्त्योः / समासोक्तिर्हि संक्षेपेगाभिधानम् , उपमेयोक्त्यैवोपमानप्रतिपादनमुपमानोक्त्यैव चोपमेयप्रतिपादनमिति / सहोक्तिश्च गुणकर्मणां सहभावस्य कथनं, सहादिना पदेनेत्यर्थः / या तु इति / यत्रकेनैव वाक्येनेत्यादिलक्षणलक्षिता या सहोक्ति सैतस्य ग्रन्थकारस्यालङ्कारतया संमता / या पुनर्भामहादिभिरुक्ता सा नालङ्कार इत्यर्थः। तुल्यकाल इति ह्युपलक्षणमन्यालङ्कारकारोक्तलक्षगानामिति / कस्यचिद् इति अर्थान्नि- 20 कृष्टस्य / अन्यपरित्यागेन च इति / अर्थान्तरन्यासवतीत्यत्रार्थान्तरशब्देन समस्य निकृष्टस्य चार्थस्य प्रतिपादयिष्यमाणत्वात् अन्यशब्देनार्थात् सम उत्कृष्टो वार्थः प्रतिपाद्यते / अञ्जसत्वाद् इति / विशिष्टस्य न्यासः पूर्वमेवाभिहितः, निकृष्टस्य चाग्रे प्रतिपादयिष्यते, पारिशेष्यात् समस्यैवाञ्जसत्वमित्यर्थः / अतश्चाञ्जसत्वमपोह्यमानो योऽर्थः सामान्येन प्रतीयते / नोत्कृष्टो नापकृष्टस्तस्मादन्यत् सममेव भवतीति / 25 एकस्य इति अन्यशब्दपर्यायोऽयम् / पूर्वम् इति विशिष्टस्य / यदेति लक्षणश्लोकस्य पूर्वार्दै / तद्रपतया च इति / धर्मनिबन्धनरूपतया च / तस्य इति अक्षसूत्रस्य / अर्थस्वभावम् 1 कथमिव // 2. उदाहरणके ख. पुस्तके एव // 3. अर्थलेषे ख. पुस्तके एव // 4. शब्द-लेषे ख. पुस्तके एव // 5. उत्कृष्टनिकृष्टविशेषणरहितत्वेनेत्यर्थः / ख. पुस्तके एव //

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550