Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 471
________________ 10 कल्पलताविवेके द्रव्यवद्भावः / तद्विवक्षायाम् इति / अविवक्षितत्वाद्विनाऽत्र समासः कृतः / च योगेऽपि इति / चयोगसमुच्चयः प्राक्प्रदर्शितः इतरेतरादीनपि तद्भेदत्वेन सम्प्रत्युपदर्शयति-विचिन्त्यमानमित्यादिनैव इति / इदम् इति सर्वनाम्ना हि नपुंसकेनैकवचनान्तेन च परस्पर सव्यपेक्षत्वे निशादयः क्रोडीक्रियमाणाः समाहारस्यैव विषयो भवितुमर्हन्ति / परस्पर5 सव्यपेक्षत्वेन तत्क्रोडीकरणाविवक्षया तु समुच्चयप्रभेदता प्रदर्शितेति न कश्चिद्विरोधः / एवमपरेऽपि समाहारे च योगा द्रष्टव्याः / भिन्नो भवति इति / समुच्चयाद् अन्वाचयस्य स्वरूपान्यत्वमात्रप्रतिपादनपरमेतत् / परमार्थतस्तु नान्यः समुच्चयादिति द्विपदाश्रय उत्तरपदाश्रितद्योतकत्वेन समुच्चयभेद एवायम् / युज्यते इति प्रयुज्येते इत्यर्थः / इह इति अन्वाचयप्रस्तावे / ___ एकस्यैव इति / यथा हि परिवृत्तौ मरुल्लास्यं त्यजति लताथोपाददते इत्येवमेकस्यैव हानोपादाने विवक्षिते / न तथा अत्र इति / अत्र हि नतभित्तिगृहस्य हानमेव विवक्षितम् [ // से // ] / प्रथमे हि भाव इति / तत्र हि मञ्जरीयुक्ततरुणदर्शनं कर्तृभूतम् / अये एष कामुकः सङ्केतस्थाने समागतोऽहं च गृहव्यापारख्यग्रा इहैव स्थिता तन्मे मन्दभाग्यायाः सम्भोगसुखावाप्तिर्न निर्वृत्तेति तदभिप्रायाविष्करणपूर्वकं मुखमालिन्यं तस्याः 15 समुत्पादयति / तच्च सम्भोगाप्राप्तिरूपं तदभिप्रायं प्रतिपत्तुर्गमयति / स चाभिप्रायो मुखमालिन्यस्य कार्यस्यान्तरङ्गकारणरूप एव भवितुमर्हतीत्येवमुक्तं कार्यरूपोऽर्थः कारणं गमयतीति / द्वितीये तु इति / तत्रापि हि भयाभावसाभिलाषत्वादिः कारणरूपतां निविंशङ्कसम्भोगसुखास्वादाभिसन्धिश्च कार्यरूपतां न कदाचिद् व्यभिचरतीत्येवमुक्तम्-कारणरूपोऽर्थः कार्यमिति / उदांभिधानेन इति / उदर्कः फलमुत्तरम् / तच्चात्र रहसि निर्विशङ्कसम्भोग20 सुखास्वादः / तस्य च मिषतो विनिर्यय इत्यनेन स्फुटीकरणादभिधानमिति / आकाङ्क्षा इति / किमत्र तात्पर्यमिति [ // 34 // ] नदर्शितम् इति / यथा रुद्रटेनेत्यर्थः / आवानः इति ईषच्छुष्कैः / लयेन इति श्लेषणेन मीलनेनेति यावत् / अत्र हेतवः पञ्च / तैश्चारादुत्प्रेक्षमाणा दूरत एवानुमीयमानेत्यर्थः / मारिखडिए इति / मारी देवताविशेषस्तत्र पतिते इत्याक्रोशगर्भ सम्बोधनम् / // 35 // ] 25 अत्र भानुदीधिति इति। अत्र ह्येकमिति नवत्वमिति च प्रधानाभिनवत्वपर्यायतया प्रयुक्ते अपि विशेषणे शब्दच्छलेन किलैकत्वनवत्वसङ्ख्ये प्रतिपादयिष्यतः जननयनभुवनब्रह्माननादिसङ्ख्यया किल द्वित्वादिसङ्ख्या द्वे इत्यादीनि विशेषणानि प्रत्याययिष्यन्तीति भानुदीधितिशतानामेकादिक्रमेण दशेति सङ्ख्याप्रतीतये यान्येकमित्यादीनि विशेषणा 1. ख पुस्तके एव // 2. बहिरङ्गकारणम् // 3 तरुण // 4. नायिका //

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550