Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 280 कल्पलताविवेके णया एकहायन्या पिङ्गाक्ष्या सोमं क्रीगातीत्यादि ग्राह्यम् / क्रिया-इति / क्रियया आनयेत्यादिकया / एकवाक्यवशाद् इति / वाच्यलक्ष गतृतीयप्रमाणसामर्थ्यादित्यर्थः / एकार्थ इति / एकोऽर्थो नीलोत्पललक्षणः / संसर्गः इति परस्परमित्यर्थः / अन्ययोग-इति करणे तृतीया / वध्यघातक-इति वैपरीत्यसम्बन्धनिबन्धनेत्यर्थः / 5 बाध्यविज्ञान-इति। बाध्यविज्ञानं शुक्तिकायामिदं रजतमिति रजतप्रतिभासः, बाधकविज्ञानं नेदं रजतमिति शुक्तिकैवेयं परमार्थसतीत्यर्थः / युक्तोऽयम् इति / रसस्य वाक्यार्थीभावे ये रसवदलङ्कारम् उद्भटादयः प्रतिपन्नास्तान् प्रति ध्वनिगुणीभूतव्यङ्ग्यवादिना औचार्येण “भिन्नो रसाधलङ्काराद्” इति “एते च रसवदाद्यलङ्काराः” इति च वदता स्वाभिप्रायप्रतिपादनं यद्विहितं तदुपजीव्यपरस्येयमुक्तिः / उपलक्षणीभूतम् इति / 10 वाक्यार्थीभावमनापन्नमङ्गभूतमप्रधानमिति यावत् / तेन मुख्यवृत्त्यैवोदात्तमेतत् , न रसवदलङ्कारापवादत्वेनेत्यर्थः / अन्यत्र तु रसवद् इति / एतत्पर्यन्ता भट्टोद्भटादीनामुक्तिः / ___ भगवतः इति / वराहवपुषत्रैलोक्योद्धरणोयुक्तस्य / अन्यस्मिन् विषये इति / यथा हि तत्वारोपादिलक्षणा रूपकादयोऽलङ्कारा यत्र कुत्रचिदपि विषये दृश्यन्ते तथा नायमृद्धिमद्वस्तुवर्णनलक्षण उदात्तालङ्कारो विषयान्तरे समृद्धिविरहिते समृद्ध्यसमृद्धिविरहिते 15 च वस्तुनि दृश्यते / ऋद्धिगुगविशिष्टं वस्त्वेवालङ्कार इत्युक्तं, तच्च कथं वस्त्वन्तरधर्मतां प्रतिपद्येत, असम्भवात् / अलङ्कारत्व-इति / यथा हि ऋद्धिमद्रस्तुवर्णनमयमलङ्कारस्तथा तद्रहितवस्तुवर्णनमप्यलङ्कारः कश्चित् प्रसजति / न वाच्यम् इति / भट्टरुद्रटेन युगपद्या गुणक्रियाः स त्वन्य इत्यत्र लक्षणे, व्यधिकरण इति एकस्मिन् देशे इति च व्यधिकरणे वा यस्मिन्नित्यादिना 20 यत् प्रतिपादितं तन्न वक्तव्यमित्यर्थः / यत्रैकत्र इति / यत्र समुच्चये एकत्राधारे शब्दोपात्ते प्रतीयमाने वाऽनेक वस्तु परं स्यादसौ समुच्चयः / तत्र सूत्रकृदुदाहरणान्यग्रे प्रदर्शयिष्यते / सम्प्रति तु वृत्तिकदेव विनेयविशेषव्युत्पत्त्यर्थं स्वयमुदाहरणजातं किञ्चित् प्रदर्शयितुमाह-तत्र साधु इति / उमा वधः इति / अत्र साधुद्रव्यसमुच्चयः / क्लीब इति / अत्रासाधुगुणसमुच्चयः / 25 चित्तनिर्वृत्ति-इति / अत्र सुखावहद्रव्यक्रियासमुच्चयः / राज्यभ्रंशः इति। अत्र दुःखावह क्रियासमुच्चयः / एवमपि इति / द्विप्रकारेऽपि समुच्चये लक्षिते / स्त्रीणां वैरूप्यम् इति / अत्र स्त्रीसाधुपण्डिताः सन्तो, दुर्जनाश्चासन् / वैरूप्यदारिद्रयाल्पायूष्यसन्ति, आधिपत्यं च सदिति सदसयोगः / किमेतदर्थेन इति / अयमभिप्रायः / सतोरसतोश्च योग इति प्रकार 1. आनन्दवर्द्धनेन ख. पुस्तके एव //

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550