Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 470
________________ अर्थालङ्कारनिर्णयः 281 द्वयं परग्रहणेनैव सगृहीतं, किमेतन्निमित्तेन विधेति त्रिप्रकारत्वदर्शनलक्षणेनादरेण, सदसद्योगलक्षण एक एव हि प्रकारोऽत्र दर्शयितुं न्याय्यः / सदसताम इति / सतोश्चासतोश्च सदसतोश्च सदसतामित्यर्थः / इत्येवमादिकः इति सदसतोर्योग इत्यत्रान्वयोऽप्येवमेव विधेयो योगशब्दः प्रत्येकमभिसम्बध्यते तेन सतोर्योगोऽसतश्च योग इत्ययमर्थः सम्पद्यते / केन योग इति चेत् सन्निधानात् सताऽसता 5 वा योगे सतोर्योगः / सदसतोश्च योग इति द्विधात्वम् असतोऽपि सताऽसता वा योगेऽसत्सतोः योगोऽसतोश्च योग इति द्विप्रकारतैव / तत्र सदसद्योगोऽसत्सद्योगश्चेति द्वावप्येकरूपावेवेति सतोर्योगोऽसतोर्योगः सदसतोश्च योग इति त्रिधा समुच्चयो न्याय्यो भवतीत्य / दुर्ग त्रिकूटः इति / अत्र पूर्वार्द्र साधूत्कृष्टमुत्तरार्दै चासाधु / प्रस्फुरयन् इति / 10 इदमपि सुखावहवस्तूदाहरणम् / दुःखावहवस्तूदाहरणदिक् च प्रागेवास्माभिरुपदर्शिता / अन्येषां तु इति मतमिति शेषः / यदि च सदसतोर्योग इति योगशब्दे जात्या एकवचनं व्याख्यायते / ततो योगौ योगाश्चेति प्रतिपत्तौ न कश्चिन्मतभेदः / एषैव च व्याख्या युक्तिमती तथैवोदाहरणदृष्टेः / देशे इति क्षित्यादौ / एकतः इति सप्तम्यर्थे तसिः / तेन क्रियाद्रव्यगुणादिष्वेकत्र क्रियायां द्रव्ये गुणे जातौ वेत्यर्थः।। उभयापाश्रयः इति उभयं द्वे पदे बहूनि च पदानीति / अनुभयाश्रयः इति / अत्राप्युभयं तदेव किन्त्वेष विशेषः कुत्रचिद् व्यस्तं कुत्राऽपि समस्तमुभयं नाश्रय इति / तदाश्रयानाश्रयत्वं च द्योतकसद्भावासद्भावमात्रेण प्रतिजानीत इत्याह-त्रयः प्रतिपदम् इति / शुद्धा इति प्रतिपदाश्रितद्योतकत्वमेव वा उत्तरपदाश्रितद्योतकत्वमेव वा यत्रेत्यर्थः / मिश्रा इति पूर्वोक्तमुभयं मिश्रितं यत्रेत्यर्थः / विचिन्त्यमानम् इति / अत्र बहुनि पदानि इति 20 पदद्वये पदद्वये चोत्तरपदनिवेशी चकार इति चोभयापाश्रयत्वम् / दीपकेन इति / यत्र हि क्रियादिकमेकमर्थं प्रति द्रव्यादीनामनेकेषां परस्परनिरपेक्षाणां तुल्यकालं चीयमानता पश्चादाचीयमानता च / न च समुच्चयान्वाचयद्योतकं किञ्चित् पदमस्ति / सदपि वा तन्नो- . द्भूततया तैद् द्योतकं भवितुमलं स सर्वोऽपि दीपकस्य विषयो भवितुमर्हति / आयेषु त्रिषु प्रभेदेषु समुच्चयादेरुद्भूततया प्रतीयमानत्वादनुभयाश्रयप्रभेदे चेतरेतरयोगसमाहारयोः पर- 25 स्परसव्यपेक्षपदार्थनिष्ठयोर्निरपेक्षपदार्थविषयस्य दीपकस्य कुतः सम्भव इति निरवकाश दीपकमनुभयाश्रयं समुच्चयमन्वाचयं च बाधते निर्विषयतापत्तेरित्यस्याभिप्रायः / क्रिया द्रव्यविशेषाः इति / अनव्ययकृदभिहितो हि भावो द्रव्यवत् प्रकाशते / इति क्रियाणां 1. यथा व्याख्यातं लतायाम् // 2. पदम् ख पुस्तके एव // 3. समुच्चयान्वाचय-ख एक दृश्यते // 15

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550