Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 283 अर्थालङ्कारनिर्णयः न्युपात्तानि न तथा प्रतीतिमाधातुमलम् / अविनितेत्थम् इति / ऋजुत्वे हि सति यदिष्यते न तत्र युक्तमयुक्तं वेति विकल्पविघ्नान्युपतिष्ठन्ते / आर्जवत्यागेच्छया इति / ईदृग्गुणगणकलितमृजुत्वं शब्दवृत्त्या यद्यपि स्वीकर्तुमिष्टमिह प्रतीयते तथाऽपि वस्तुतो दुष्टमेव तदिति कथमिष्यते अपरस्यामनुरक्तोऽपि हि जनः स्वात्मनि सानुराग एव यत्र प्रतीयते तदार्जवं कथमिव सगुणं भवेत् कीदृशी हि तत्र रतिः रत्याभास एव सः / तदवश्यं त्याज्य- 5 मेवार्जवमित्यभिप्रायः / 'स इति विभीषणः / मारुइ इति / मारुतेर्लब्धो यः प्रत्ययस्तत आगतो हर्षो यत्रालिङ्गने तत्तथेति / उन्मूलियाण इति / उन्मूलितानां खण्डितानि उत्खातानामृज्वपसृतानि नीयमानानां निःशेषेणायतं दीर्घ कृत्वा निर्यातानीति गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि तादवस्थ्यमापन्नानीत्यर्थः / अप्रयोजका अपि इति विशेषणानामित्यर्थः / 10 तादयन इति क्रियार्थत्वेन / गेहाजाता इति / उदकं हत्तुं मझ्यामि इति गाश्च सन्दातुं कुम्भमच्छं वासो दाम च समादाय गृहानिःसृता अथ च प्रदेशान्तरमागच्छसि न सरितं, श्रयसि यमुनातीरवीरुद्गृहाणि न यमुनाम् / विशसि गोवर्द्धनगिरिविपिनानि न गोष्ठम् , तत् किं त्वं देवकीनन्दनस्य दृशि निपतिता नूनं त्वया कचिदपि स युवा कदाचिद्दृष्टोऽधुना च त्वं तमलभमाना विसंस्थुलमेवमाचरसीत्यत्र तात्पर्यम् / एवम् इति / यथा 15 क्रियार्थत्वेन तथा क्रियाविषयत्वेनेत्यर्थः / / अध्ययन इति णमुलन्तेनेत्यर्थः / स्तनोपपीडम् इति / अत्र सप्तम्यां चोपपीडरुधकर्ष इत्यनेनोपपूर्वात् पीडधातोस्तृतीयान्ते उपपदे णमुल् प्रत्ययः / चकारात् तृतीयान्तोपपदलाभः / एवम् इति / अपरणमुल्पकारोपदर्शनपरम् / एतेन इति पूर्वं ह्यनुप्रयोगे विशेषरूपमन्तरङ्गं विशेषणं सामान्यरूपायाः क्रियाया विशेषकं विशेष व्यवस्थापकं व्याख्यातम् एतेनान्तरङ्गविशेषणस्य विशेषव्यवस्थापकत्वव्याख्यानेन / 20 किचिद्विशेषापेक्षबहुत्वयोगाद् बहुत्वेऽपि व्यवस्थापकं भवतीति व्याख्यातमेवेत्यर्थः / . आन्तर इति बहुत्वविशिष्टान्तरविशेषणयोगात् / भेदपरिग्रहाद् इति बहुप्रकारविशेषस्वीकारात् / बाह्यम् इति बहिरङ्गम् / आवृत्तिरूपेण इति / एकं वारं द्वौ वारौ त्रीन् वारानित्येवं या आवृत्तिस्तद्रूपेणेत्यर्थः / अविचलितस्वरूपमेव इति बाह्यविशेषणविशेषणमेतत् / प्रधानम् इति उक्त इत्यादिरूपम् / अनेकवारमित्यर्थ इति कृदर्थे इत्यर्थः / 25 क्रियाविशेषणेन इति तद्धितेनेत्यादिना / शतृलक्षितया इति लक्षणहेत्वोरित्यनेन शत्रन्तभ्रमिलक्षितयेत्यर्थः / एतेन इति / यत्तदोर्विपर्ययेण तयोरेवान्यविशेषणयोगेन च / 1. स ख. 2. निमूलकाषमित्येवं रूपम् / 3. कषतीत्यादिकायाः / खप्रतावेव // 4. क्रियायाः सम्बन्धि यत् बाहयमिति विशेषणं तस्य विशेषणम् //

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550