Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 467
________________ 278 कल्पलताविवेके इति / अर्थ्यत इत्यर्थ उत्कृष्टो लभ्यते / अर्थाभावस्वरूपम् इति / अत्राऽप्यर्थशब्देनार्थनीयत्वविशिष्टोऽर्थो गृह्यते, तदभावरूपं समस्वभावमेव भवति, अर्थनीयत्वाभावादित्यर्थः / वस्तुनोः इति / अत्र द्विवचनमविवक्षितम् / तेन यत्रैकं दत्वा द्वे बहूनि च वस्तून्यादी. यन्ते, द्वे च दत्त्वा एकं द्वे बहूनि वा, बहूनि च दत्त्वैकं द्वे बहूनि वा, सा सर्वैव परिवृत्तिः / 5 कथमसत उपचार इत्याह-प्रसिद्धितः इति। प्रसिद्ध्या हि न किञ्चिद्विरुध्यते। अन्यथा कासादीनामपि मूर्त्तधर्मवर्णनमयुक्तं स्यात् / इति इति उक्तेन प्रकारेण / यां चन्द्रकैः इति / अत्र मदजलस्य त्यागः पयोजपत्राणां च ग्रहणम् / पर्यायान्तरस्य इति पर्यायालङ्कारप्रकारस्य / उत्तरत्र इति / उत्तरस्मिन्नड़े मनोगमनरणरणकोद्भवयोर्मनोपहरणरणरणकदानरूपत्वेनोप चरितत्वात् / केचित्तु इति / पूर्वं हि पुष्पोद्गमार्थ पादाहतिरिति पादार्पणमुक्तम् / 10 कुमुद इति / अत्र कुमुदवने रजन्यां श्रीमत्त्वं यदासीत् तत् प्रातरम्भोजखण्डे सङ्का न्तमिति व्यत्ययः / अम्भोजखण्डे तु यदपश्रीकत्वं तत्कुमुदवने इति च व्यत्ययः / एवमुत्तरत्र / सोच्चिय इति / ताम्बूलादि जनितरागकोपनिवृत्तरागयोरभेदोपचारः / स्वगिणः इति यश:शेषतां गतस्येत्यर्थः / अमुख्यवृत्त्या इति / परप्रयोजने कृतशरीरव्ययहेतुकं यशः प्रसृतम् , अथ च शरीरं दत्त्वा यशोऽन्यस्मात् क्रीतमित्युक्तम् / स एष इति / राजभागलक्षणस्य द्रव्यस्य 15 राजभ्यो राजराजे, हस्तलक्षणस्य च राजराजाद्राजपृष्ठे यत् सङ्क्रमणं स एष उभयोऽपि द्रव्यस्थानपरिवर्तः द्रव्यगुणादीनां स्थानपरिवर्तरूपो व्यत्ययो भवतीत्यर्थः।। यश्च इति / चित्राक्षेपलक्षणेऽर्थे विनिमयोपदर्शनमिदम् / दानप्रतिदान-इति राजभागग्रहणप्रदानलक्षगः / परोक्षोपलक्षणपरत्वे इति / एतत् प्रत्यक्षा इवेत्यस्य झगिति हृदयेति यद् द्वितीयं व्याख्यानं तत्रापि सम्बन्धनीयम् / पुरः स्फुरद्रपत्व- इति / पुरः स्फुर20 द्रूपत्वस्य हेतुभूतं वर्णनमित्यर्थः / इदमुत्तरम् इति / भ्रकुटयादिभिर्मानं विधेहीति पूर्ववाक्यस्य सखीसम्बन्धिन उन्नयनात् / अन्ये इति / मुसलमप्रस्तुतमेव येऽभिमन्यन्ते / अपरे इति / मुसलं ये प्रस्तुतमेव सम्भावयन्ति / व्यक्तमेव इति उ इत्यनेन / उद्भिन्न इति किन्त्वित्यादिना / कचिद् इति / अञ्जनादिछमनोद्भिन्नविच्छायत्वादिविरहकार्यनिगृहनलक्षणे / प्रणयि सखीति / अत्र शस्त्रोपक्षेपोऽकाण्डयमदण्डपात इव भुजपाते हेतुरित्युपमानोपमेयाभ्यां 25 तस्यानेकपदार्थतेति / हेत्वलङ्कारः इति रुद्रटोक्तः। कस्तु इति / कारको ज्ञापको वा / अलङ्कारान्तरत्वम् इन्ते / उक्तवक्ष्यमाणालङ्कारव्यतिरिक्तरूपत्वम् / मूच्छेनेन इति / विशेषगद्वारको हेतुरयमुपदर्शितः। अलङ्कारान्तर इति उत्प्रेक्षायाः / अन्ये तु इति इदमुदाहरन्तीत्यनुषज्यते / अलङ्कारान्तरम् इति /

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550