Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 462
________________ अर्थालङ्कारनिर्णयः 273 विपुलवक्षःस्थलांसभुजावुपमेये / - विभाग- इति / एकस्य वाच्यस्य यौ विभागौ तल्लक्षणयोर्वाक्ययोः / अन्यस्योपन्यसनम् इति / अनेन यदन्यस्येत्यादिसूत्रव्याख्यानं प्राक्तनमुल्लिखितम् / समर्थकस्येति पूर्वमिति च द्वयमपि वक्ष्यमागन्यायलब्धम् / पूर्वार्थानुगतः इति / अर्थान्तरन्यासप्रकारव्याख्यानद्वयेऽपि योजनीयम् / तथा च इति / वाक्यद्यस्थितये वाक्यैकतालक्षणप्रदर्शकं 5 15 यदि तु विभागौ निराकाङ्क्षौ तदा द्वे वाक्ये, अर्थद्वयवत्वादित्यर्थः / तथाहि इति / समथकस्येति पूर्वोपन्यास इति च यदाक्षिप्तमुक्तं तत्रान्यशब्दाभिधानगोचरतयेति अञ्जसत्वादिति च हेत्वोरुपदर्शनपरम् / अन्यशब्दव्यापारगोचरो ह्यर्थोऽप्रस्तुत एव / स चात्र समर्थक एव भवति / समर्थ्यसमर्थकभावेन प्रस्तुताप्रस्तुतयोरिह सम्बन्धस्याभ्युपगम्यमान- 10 त्वात् / पूर्वार्थानुगतः इति प्राकरणिकार्थानुगतः / पूर्वेणार्थेन इति का / अन्यस्येत्यविशेष इति / अन्यस्योपन्यसने पूर्व पश्चाद्वेति विशेषेणानभिहितः / न चात्र इति / उदितादित्यस्य ऋते इत्यनेन सह सम्बन्धं विघटयितुं ऋते इत्यस्य चाध्याहृतेनार्थेन सम्बन्धमुपदर्शयितुमुक्तम् / प्रस्तुताद् इति अर्थलब्धात् / अर्थान्तरन्यास इति पूर्वार्थानुगत इति च यथावस्थितमेवात्र सम्बन्धनीयम् / बन्धच्छायान्तरम् इति समर्थकोत्तरोपन्यासात्मकम् / समर्थक-इति अध्याहृतायाः। एतदेव इति / उदात्तशब्दवाच्यत्वमात्रमभिप्रेत्यैतदेवेत्युक्तम् / वास्तवभेदवशात्त्वन्येन वाच्यार्थेनोदात्तान्तरमवतारितमित्यर्थः / तद्वदिहापि इति / तत्र हि उदात्तशब्दवाच्यत्वमुभयोरस्तीत्युदात्तशब्द उभयानुयायी / इह च सामान्यलक्ष गलक्ष्यत्वमुभयोरस्तीत्युपन्यसनमर्थस्य यदन्यस्य सोऽर्थान्तरन्यासः। पूर्वार्थानुगतः इति। सामान्यलक्षणमुभयानुयायि / 20 तत्र शक्तिमान् राम इत्यादि वाक्यार्थद्वयमुदात्तरूपं वाच्यम् , इह च सामर्थ्यलब्धसमर्थकपूर्वोपन्यासलक्षणं समर्थकोत्तरोपन्यासलक्षणं चार्थान्तरन्यासद्वयं वाक्यार्थीभूतं लक्ष्यम् / ततश्च ऋते इत्यनेन द्वितीयवाच्यसंसूचकेन सामान्यलक्षणे सम्बन्ध्यमानेन समर्थकोत्तरोपन्यासलक्षणोऽपरोऽर्थान्तरन्यास आनीत इत्यर्थः / . वक्ष्यति इति अत्रैव / तस्मादिति हेत्वर्थप्रकाशात् या सिद्धिस्तदर्थमित्यर्थः / 25 अतिशयेन इति / सामर्थ्याक्षिप्ते हि समर्थ्यसमर्थकभावे निरतिशयाऽर्थान्तरन्यासस्य लक्ष्येऽभिव्यक्तिर्भवति / कथयतीति हि शब्दः / सा चेति अतिशयेनाभिव्यक्तिः। समर्थ्यसमर्थकभावेन इति। साक्षाद्धिशब्दोक्तेन / प्रकारान्तरेणेति / अर्थाक्षिप्तसमर्थ्यसमर्थकमावलक्षणेन। अभिसम्बन्धे इति / अभिव्यक्तिरनुपपन्ना स्यादिति सम्बन्धः / अत्र इति अर्थान्तरन्यासे / 1. भवति // 35

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550