Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 258 कल्पलताविवेके श्लिष्यते / यथा जीवजीवक इत्यादौ / भेदाभेदाभ्याम इति / यत्र पूर्वोक्तमुभयं भवति / अलङ्कारः इति उपमादिः। एतदेव वक्ष्यते किं तद् इत्यादिना / करोति इति / अत्र कर्तृ स्तत्र तैर्व्यपदेश उपपन्नः / यत्र तु श्लिष्टोपनिबन्धस्तत्र सत्स्वपि उपमादिषु श्लिष्टालङ्कारे5 णैव व्यपदेशोऽनुगुणः / सर्वालङ्कारापवादत्वेन श्लिष्टस्य व्यवस्थितेरिति हि तत्र तत्र वक्ष्यते / वाक्यान्तरपतिमा वा इति / अलङ्कारान्तरपर्यवसायित्वेनालङ्कारान्तरप्रत्याशया सङ्ग्रहीताऽप्युपक्रमावस्थायामलङ्कारान्तरस्याप्रतीतेर्वाक्यार्थान्तरप्रतिभा पृथगुपदर्शिता / उपक्रान्तस्य इति प्रस्तुतस्य / विरोधाद्यलङ्कारान्तरम् इति / वाक्यार्थान्तरद्वारकम् / आदिग्रहणाद्रूपकपरिग्रहः / 10 अत्रोपमाप्रतिभा इति / कामिनीलक्षणप्रकृतार्थप्रतीत्यनन्तर शब्दशक्त्यन्तर सामाक्षिप्तं प्रावृड्लक्षणमर्थान्तरं प्रतिभाति इति वाक्यार्थान्तरप्रतिभायामप्युपमालङ्कारपर्यवसायित्वापेक्षयोपमाप्रतिभैवोपवर्णिता / न्यायश्चायमन्यत्राऽप्यनुसरणीयः / एतच्च वाक्यार्थान्तरप्रतिभायां पूर्वत्रोदाहरणीयमप्यनन्तरमेवाभिधित्सितसमासोक्त्यलङ्कारत्वाक्षेपे भ्रमिमरतिमित्यादिना समानयोगक्षेममित्यत्रोदाहृतम् / प्रकृतार्थम् इति / 15 प्रकृतार्थ वाक्यं प्रकृतार्थनिष्ठत्वेन वाक्यार्थस्योपक्रान्तत्वात् समानविशेषणताद्वारेणा क्षेप्यमर्थान्तरं नाक्षिपत्यपि तूपक्रम एवात्राप्युभयार्थप्रतिपत्तिः / विनिबन्धनान्तरम् रूपकशब्दवाच्यत्वं रूपकव्यपदेश इति यावत् / जीवञ्जीवकः इति / अत्र रूपकप्रति भोत्पत्तिहेतुः श्लेषः / प्रकृताप्रकृतोभयनिष्ठतया इति / प्रकृतार्थद्वयविषयोऽप्रकृतार्थ20 द्वयविषयः प्रकृताप्रकृतार्थविषयश्चेति त्रिधा शब्दश्लेषः / एवमर्थश्लेषः / उभयश्लेषश्च प्रत्येक विधेति नवधा श्लिष्टम् / पुनश्चावयवानां भेदेनाभेदेन भेदाभेदाभ्यां प्रत्येकं त्रैविध्ये सप्तविंशतिधा श्लिष्टं प्रागुक्तमवगन्तव्यम् / समानप्रयत्नोच्चायशब्दनिबन्धनायाः इति / तुल्यकालमुक्तिरेकप्रयत्नोच्चाय रे व शब्दैः सम्भवतीति त एव निबन्धनमस्याः / एतेन इति / प्रकृताप्रकृतोभयरूपाणामर्थानां सहोक्तेः समानप्रयत्नोचार्यशब्दनिबन्धनत्वेनेत्यर्थः / अञ्ज25 सत्ताद इति / गुगादिशब्दा अभग्ना अपि स्वभावतोऽर्थद्वयवाचित्वेनैकप्रयत्नोच्चार्या एव भवन्तीत्यञ्जसत्वम् / यदा हि सत्कविप्रयत्नेन भज्यमाना अर्थद्वयवाचितां प्रतिपद्यन्ते 1. वाक्यार्थान्तरप्रतिभा वेति ग. 2. // 2. अप्रकृतार्थ ग 2 // 3. प्रकृतार्थमिष्टत्वेन ग. 2 // 4. -प्रकृति क. // 5. विरं ही धनेति विरं ही धननिचयमित्येष यः कर्मभावस्तेन ग. 2. पुस्तके अधिकः पाठः // 6. एवमर्थ लेषश्च ग. 2. // 7. भेदाभेदेन ग. 2. //

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550