Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 262 कल्पलताविवेके क्त्याक्षेपयोः परिसङ्ख्याक्षेपेयोर्वेति / समान- इति समानप्रयत्नोच्चार्यशब्दकर्तृकं वाच्यत्वमर्थयोरिति संबन्धः / पदान्तरम् इति / यत्र विशेषणानि श्लिष्टानि विशेष्याभिधायिनी च पदे अश्लिष्टे तत्र समासोपमायां रूपकससन्देहादौ अप्रकृतार्थाभिधायि यत्पदान्तरं तदेतस्य श्लिष्टस्य प्रतिपादकमित्यर्थः / इवादिर्वा इति / इव वा चकारप्रभृतिर्वा वाचक5 विशेषः / वाक्यसामर्थ्यमेव वा इति / यत्र विशेष्यमपि श्लिष्टं येन ध्वस्तमनोभवे[ने]त्यादौ, यत्र चाश्लिष्टं विशेष्यं समासोक्त्यादौ तत्र वाक्यसामर्थ्यमेव केवलमेतस्य श्लेषस्य प्रतिपादकमित्यर्थः / ___ अत्र च इति / एतेषु त्रिष्वपि प्रकारेषु / अर्थयोः इति / अर्थश्लेषे द्वयोरर्थयोउल्लेखे एकं तन्त्रम् / शब्दश्लेषे शब्दयोरर्थयोश्चोल्लेखेऽपरं तन्त्रम् / उभयश्लेषे तदेवोक्तं 10 तन्त्रद्वयमित्यर्थः / तुल्यशब्दस्मृतेः इति / यदि च तन्त्रं नाश्रीयते तदैकार्थस्य शब्दस्य स्मृत्या तुल्याउनेकार्थस्य शब्दस्य या स्मृतिस्तस्याः कुतोऽर्थान्तरं प्रतीयते / स्मृतिरेव ह्यर्थस्य प्रतिपादिकेत्याह-शब्दस्येत्यादि / श्लेषः इति / यत्रैकेन पदेनानेकार्थकथनं स श्लेषः कथ्यत इति सम्बन्धः / भिन्नपद इति / समानप्रयत्नोच्चार्यच्छायाधारिशब्दोप निबद्धः / को विशेषः इति / प्रथमयोर्हि अभिन्नक्रियत्वमस्ति / अस्य चाभिन्नभिन्न15 पदत्वे अपि विवक्षिते इति भावः / अयं च इति / अयं स्वभावमधुरेत्यादिरभिन्नक्रियः / हस्तिना इति हस्तिगत्येत्यर्थः / कृष्णा इति / श्यामा शुभ्रा आरक्ता च / कर्णः श्रोत्रम् / अयमविरु द्रोऽर्थः / असिमात्र- इति / पृष्ठेनेत्यत्र हि स्वयमेव व्याख्यास्यमानमलङ्कारान्तरसङ्करं शङ्कित्वा विविक्तमेवैतदर्शितवान् / अत्रापि इति / न केवलमुपोढरागेणेत्यादौ श्लेषो न समासोक्तिः / अगृह्यमाण20 -इति / न हि कश्चिद्विशेषो ज्ञायते यद्बलेन श्लेष एव वा एकदेशविवर्तिरूपकमेव वा बाधितुं शक्यते / पयोदोपक्रमस्य वाक्यार्थस्य इति नियूढस्येत्यर्थः / ये साधारणा धर्मा इति श्लेषैकदेशविवर्तिरूपकवैचित्र्यकलङ्कविकला इत्यर्थः / दन्तममा इति / अत्र हि प्रदर्शयिष्यमाणे युक्ततख्याख्याने दन्तप्रभेत्यादिषु यद्यपि न रूपकत्वप्रसक्तिस्तथाऽपि श्लेषो दुर्निवार इति तान्युपेक्ष्य तन्वीमित्येकमेव दिङ्मात्रप्रदर्शनार्थमुपदर्शितम् / तद्भावम् 25 इति / तच्छब्देन सुमनःप्रभृतयो गृह्यन्ते / रूप्यते इति / वनमेव वनमिति कृत्वा / मनोरथशतैः इति / अत्र कानिचिद्विशेषगानि प्रकृतसत्पुरुषेण तुल्यानि कानिचिन्न तथेति मिश्रविशेषगत्वेऽन्योक्तिरेव / उपमेयस्य इति / विशेष्यरूपस्य विशेषणरूपतया त्वस्योक्तिरेव / अन्यथा समानवस्तुन्यासता कथम् / एतदेवाह-समानवस्तुन्यासता इति / 1. संस्पर्शः / अलंकाराऽभिप्रायेण / ख. पुस्तके एव // 2. विशेषणानि ख. //

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550