Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ अर्थालङ्कारनिर्णयः 247 सम्भाव्यत इति शेषः / उत्प्रेक्षार्थ उपमार्थश्च इति / तेन सन्देहसङ्करालङ्कारः / एकतरस्य परिग्रहे निश्चायकप्रमाणाभावादित्यर्थः / / यथा इति / उपमाया एवोदाहरणप्रदर्शनार्थमिदम् / वक्ष्यते इति उत्प्रेक्षायाम् / उपमायामपि इति / तथा हि चन्द्र इव मुखमित्येवमादौ कान्तामुखस्य यद्यप्याह्लादकत्वादिगुणयोगो विद्यते, तथापि क चन्द्रगतं ह्लादकत्वमत्यन्तलोकोत्तरं क च कान्ता- 5 मुखगतं परिमिततरुणजनविषयत्वेन सम्भाव्यं, तथाऽप्यतिशयगर्भीकारेणैवाऽत्र साम्यापादनमुपमया क्रियत इति / सम्प्रदाय इति / लक्षणेऽनुक्तोऽपीत्यर्थः / अपनत्युपमा इति / प्रकृतस्याऽर्थस्य सादृश्ये सत्यप्रकृतरूपेण सम्भावनमुत्प्रेक्षेत्यपहृत्युपमे अर्थलब्धेऽतिशयवत्त्वं चोत्प्रेक्षालक्षण एव शाब्दमभिधास्यते / अनतिशयवती इति अनुत्कटा / कथम् इति / उभयत्रेवशब्दस्य विशेषणयोजनायामुत्प्रेक्षा, उपमानयोजनायां तूपमा भवत्वित्याशयः। 10 वयं तु ब्रूमः इति / ग्रन्थकाराऽभिप्रायेणेत्यर्थः / यदि ह्यत्रेवशब्दावुभावेप्युभयार्थवृत्ती न स्यातामपि त्वेक उत्प्रेक्षार्थोऽपरस्तूपमार्थ इति, तदा प्रथमोदाहरणे न समानयोगक्षेमस्वार्दूपमा,असम्भवोदाहरणवाक्येऽप्युत्प्रेक्षैव भवेत्तत्कथमुपमाऽसम्भवघटना स्यात्।अथान्यत्रेवशब्दमभिसम्बध्य 'द्वितीयोदाहरणेन समानन्यायत्वात् तत्र सा विधास्यते तर्हि प्रथमोदाहरणेऽपि दोषोंदाहरणवत्तत्सम्बन्धोऽन्यत्र दुर्निवार इति तत्राऽप्युपमा प्रसजति / द्वितीयो- 15 - दाहरणेऽपि चैवमेवोत्प्रेक्षेत्युभयार्थत्वमुभयोरपि बलादापततीति भावः / सङ्करालङ्कार एव इति / दोषोदाहरणे हि सन्देहसङ्करमभिप्रेत्य पक्षान्तरभाविन्यामुपमायामसम्भवघटना कृतेति तत्परिहारार्थमतिशयार्थत्वप्रदर्शनपरेऽस्मिन्नपीवशब्दसम्बन्धान्यथाकल्पनेन सन्देहसङ्कर एवोपदर्शितः / उत्प्रेक्षायाम् इति / सम्भावनायाम् / द्विविधः इति / उपमेयाधिक्ये ह्यर्थादुप- 20 मानस्य हीनत्वमित्युपमानहीनत्वाधिकत्वाभ्यां स्तुत्यमुपमेयं हीनत्वाधिकत्वरूपेण विपर्यस्यतीत्युभयप्रकारः / स्तुतिविपर्ययः इति / अयमुभयरूपोऽपि विपर्ययो जात्याश्रय उदाहृतः / प्रमाणाश्रयस्त्वत्रैतदोषनिराकरणावसरे च स्वयमेवोदाहार्यः / ननुपमीयते इति / दिङ्मात्रप्रदर्शनपरमिदम् / तेथा हि बहुप्रकारेष्वपि लिङ्गवचनभेदेषु पाणिकमलयोरधरविम्बफलयोश्च पुन्नपुंसकलिङ्गभेदः / अधरस्य विद्वमच्छेदभासां च पुंस्त्रीलिङ्गभेद एक- 25 1. उत्प्रेक्षा उपमारूप / ख. पुस्तके एव // 2. पुञ्जीभूतमिति / ख. पुस्तके एव // 3. जाज्वल्यमाना इवेत्यादि / ख पुस्तके एव // 4. सरः शरत्प्रसन्नमिति ख. पुस्तके एव // 5. घटना ख पुस्तके एव / 6. उत्प्रेक्षा उपमारूपत्वम् ख पुस्तके एव // 7. उदाहरणयोः ख. पुस्तके एव // 8. सन्देह ... कल्पनेन सन्देह इति पाठो नास्ति ग. 2 पुस्तके // 9. यथा ग. 2 //

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550