Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 444
________________ अर्थालङ्कारनिर्णयः 255 पंयत एव / आहार्यताम् इति आहार्यावयवनामित्यर्थः / इन्द्रस्त्वम् इति / अत्र बाहू रसना च सहजाः खड्गस्वाहार्य इत्युभयावयवता / अर्थयोः इति उपमेयोपमानयोरवयविनोः / गण्डफलकैः इति / गण्डा एव लघूनि फलानि तैः / अत्र प्रमदाः शाब्द्या वृत्त्या लताभिर्न रूपिता ईल्येकदेशिता / विशेषोपमा इति / अविभक्तत्वमत्र विशेषः / / विच्छित्तेः कारणम् इति / उपशोभाया निमित्तभूतं यत्तदेव न पुनर्जेयत्वप्रमेय- 3 स्वादिना यत्तदित्यर्थः / विवर्तनम् इति / विशेषेण वर्तन रूपकस्येत्यर्थः / प्रतीत्यन्तर इति / अर्थान्तरप्रतीतिविधायीनि यानि विशेषणानि ये च विशिष्टे लिङ्गे तेषां सामर्थ्यात् / उपलक्षणत्वेन वा इति / यदि वा तया रात्र्या उपलक्षणभूतया न लक्षितमिति सम्बन्धः / न ज्ञातम् इति लोकेनेत्यर्थः / अनन्तर इति तेन न लक्षितं चेत्यर्थः / अत्र च इति / अनयोश्चार्थयोर्मध्यात् पश्चाद्गतनायकचुम्बनोपक्रमलक्षणो योऽर्थस्तस्मिन् रूपकं प्रतीयमान- 10 शब्दभूयिष्ठरूपक-इति / गौणवृत्तिव्यपाश्रयाणां शब्दानां समासादिमात्रभणनादत्र प्राधान्यं नत्वर्थस्य, क्रियासमावेशादेरभावादिति प्रधानैः शब्दैरेव व्यपदेशः / समस्तम् इति समासवत् / व्यस्तम् इति अकृतसमासम् / प्रकृतसमासादिशब्दैः इति / प्रकृतसमासैः प्रकृतासमासैः प्रकृतसमासासमासैः प्रकृतविशेषणैगणिवृत्तिव्यपाश्रयैः 15 शब्दविरचितम् इति / प्रकृतम् इति / परम्परादिभिर्विकारस्याभावात् स्वाभाविकमित्यर्थः / अकस्मादेव इति / अत्र मुखस्य विटपिरूपणमशाब्दमित्यसमस्तवस्तुविषयता। तस्य तु इति नन्दनशब्दस्य / अपहियते इति क्रियासमावेशस्याभावात् / शब्दार्थभूयिष्ठरूपके इति / अनुमन्यामहे तावद्विविक्ते अपि शब्दभूयिष्टार्थभूयिष्ठते रूपकस्य, शब्दार्थभूयिष्ठता तु कथञ्चिदपि न मनसि संवदति / को हि विशेषस्ताम्राङ्गलिदलेत्या- 20 देरर्थप्रधानात् सोहइ विसुद्धत्यादेः, विशेषगविशिष्टस्य विशेष्यस्योभयत्रापि समान एव हि क्रियासमावेशः / किञ्च यदलङ्कारान्तरसम्पाते सङ्कीर्णत्वमस्य विशेषतो विनिर्दिश्यते, तदपि न सहृदयहृदयावर्जकम् / उपमादीनामपि हि तन्निर्देश्यं स्यात् / न च सङ्कीर्णत्वाऽपरनामिका संसृष्टिरपि पृथग् वक्तव्या भवेत् / तत् किमुच्यते यथा तथाऽपि भेदप्रपञ्चनैकरसिकस्यास्य / राजराजो ह्यसाविति / वणराइ केसहत्था इति / अत्र धूमोत्पीडानां वनराजि- 25 केशहस्तत्वेन कुसुमायुधसुरभिसञ्चरद्ध्वजपटत्वेन शशिकरमुहूर्तमेधत्वेन तमःप्रतिहस्तरूपेण च रूपितानां निराधाराणामेव शब्दप्राधान्यमर्थप्राधान्यं चावधार्यत इति निराधारं 1. -युज्यते ग. 2. // 2. इत्येकदेशिताः ग. 2. // 3. मुख - ग. 2. // 4. उपमान ख पुस्तके एव // 5. -श्य - ग. 2. // 6. ह्यसावेति क //

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550