Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 443
________________ 254 कल्पलताविवेक सहकार्यपरपर्यायमभेदोपचारेग प्रसिद्धकार्यानुमानस्थित्या वोत्प्रेक्षितं रत्यभिलाषापरपर्याय मदनस्थायिभावोत्प्रेक्षान्तरसम्भवात् सन्देहमागतम् / एवमुत्तरत्रैकत्र विरुतविषयमुत्प्रेक्षाद्वयमपरत्र वक्तृविषयमुत्प्रेक्षात्रयमिति / भिन्ना इति / निवृत्तत्वं निष्पन्नत्वं निष्पत्तिरिति यावत् / ततश्च भिन्नायां प्रवृत्तिलक्षणकार्यसिद्धौ कारणभेदादित्यर्थः / एकार्थ -इति / 5 एकस्मिन्नर्थे निष्पत्तेनिश्चितवृत्तेर्वा अभावात् / गुणानामिति चन्द्रशब्दस्येत्यर्थः / यथा इति / ह्लादकत्वादिगुणवृत्तित्वेन / गुणानिति चन्द्रशब्दमित्यर्थः / तथा इति गगनगतत्वादिवृत्तित्वेन / तदेतद् इति / तं ह्लादकत्वादिकमेतस्य चन्द्रस्य गुणं स्वीकर्तुम् / तथा त्वम् इति चन्द्रत्वम् / गुणवद् इति / प्रधानायत्तत्वात् / वाक्यार्थ- इति / मुखोपमिति सामर्थ्याक्षिप्तस्य चुम्बनाधारत्वादेः / पुष्पगतविशेषस्योपमेयायां साललतायामनुपयोगित्वेन 10 चुम्बनस्य चानानुकूल्येनासङ्गतेरित्यर्थः / शब्दालङ्कारोऽयमिति श्लिष्टे वाचके परम्परितं रूपकमित्येष उभयालङ्कारः / एकस्मिन् पदे परिवर्त्तिते हि नालङ्कार इति शब्दाश्रयोऽपरस्मिस्तु परिवर्तितेऽपि न स हीयत इत्यर्थनिष्ठश्च / उक्तम् इति / शब्दश्लेषे पुनरुक्तवदाभासे च शब्दार्थोभयगतत्वेनालङ्कारागां विभागकरगोपदर्शितयुक्त्युक्त्येत्यर्थः // ... वक्ष्यते इति सङ्करालङ्कारे / अत्र इति / अर्थालङ्कारेषु / एकदेश- इति / एक15 देशवृत्तिसंज्ञया हीदमन्येषामर्थालङ्कारेषु प्रसिद्धमित्यर्थः / इहभवान् इति पूज्यः। समस्त वस्तनि इति / समुच्चयेनास्यन्ते क्षिप्यन्ते इति समस्तानि च तानि वस्तूनि चेति / अर्थान्तरम् इति अर्जनादि / तद्रूपेण इति तदारोपेणेत्यर्थः / यद्रपणम् इति विशिखादिना / अन्यदा इति प्रकृतार्थप्रतीतिकालादन्यस्मिन् काले / एवं न्याय इति एवं प्रकार साधकं प्रमाणं रूपके इत्यर्थः / 20 ललना इति / ललना उपमानं सरोरुहिण्यश्चोपमेयं शरद्वर्णनं हि प्रस्तुतमभिसन्धाय श्लोकोऽयमुपर्रचितः सम्भाव्यते, उपमायां तथैव व्यक्तमुपनिबद्धत्वात् / यस्या बीजम् इति / यद्यत्रोपमेयगतमुभयावयवत्वं नास्ति तदेदमुदाहार्यम् / अलिभिः कुन्तलपाशैश्चक्रैश्च कुचैः सरोरुहैर्वदनैः / हंसैर्वासोभिरिमा विभान्ति वाप्यो विलासिन्यः // 25 अलिचक्रहंसानामाहार्यत्वात् सरोरुहाणां च सहजत्वाद् वापीषु इति / अनुप योगीति / अवयवत्वाभावात् / न हि प्रावृड् गगनस्यावयवः / जलदोपप्लवस्य इति / कालविशेषवाचिना प्रावृट्शब्देन लक्षितस्येत्यर्थः / तेन जलदोपप्लवो विपदिति रूपणमुप 1. -ति- ग. 2 // 2. शब्दार्थालङ्कारो- ग. 2. // 3. स न हीयत- क. ग. 2. // 4. ग. 2 पुस्तके च तानि इति पाठो नास्ति // 5. यद्रूपमिति ग. 2. // 6. - रि ग. 2. // 7. तस्या ग. 2. // 8. जलदस्येत्यर्थः ख. पुस्तके एव //

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550