Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 411
________________ 222 कल्पलताविधके षड्विंशतिपदसमुत्पन्न चतुर्विशतिपदसंयोगाङ्का एककाष्टकषट्कैककत्रिकचतुष्कपञ्चकद्विकशून्यपञ्चकैककनवकद्रयसप्तकैककाष्टकत्रिकैककाष्टकशून्याष्टकाः षट्स्वन्यसमुपेताः षड्विंशस्य पदस्याधो लिखनीयाः / 186134520519971831808000000 / एष्वेव षड्विंशतितमं पदमस्ति न चोभयेष्वपि पूर्वेषु एवमेव चोत्तरत्र प्रतिपदं तावदका विन्य5 सनीयाः यावदेकान्नषष्टितमं पदम् / तच्च पदं यावदधोऽधोलिखितानामङ्कानां मीलने यावन्तोऽङ्काः सम्भवन्ति तावन्त एकान्नषष्टिपदेभ्योऽपि चतुर्विंशतिपदसंयोगाङ्काः समुत्पद्यन्ते / ततश्चैकान्नषष्टिपदसमुत्पन्नचतुर्विंशतिपदसंयोगकल्पनया वाऽधोऽधोङ्कमीलनया वा येऽङ्का भवन्ति / एककत्रिकचतुष्कद्विकैककद्वयाऽष्टकसतकद्वयककपञ्चकैककाऽष्टकद्वयसप्तकनवकसप्तकषट्रकाष्टकनवकपञ्चकत्रिकषट्कशून्यद्वयनवकपञ्चकचतुष्कैककत्रयशून्यनवकाऽ10 ष्टकाऽष्टकाऽष्टकाः पञ्चशून्यसमन्विताः / 1342118771518879768953 6009541110988800000 / तेषु पतत्सु षष्टिपदसमुत्पन्न चतुर्विंशतिपदसंयोगाङ्का अष्टकनवकचतुष्कसप्तकचतुष्कपञ्चकाष्टक चतुष्कसतकषट्कसतकनवकद्विकपञ्चकत्रिकैककसप्तकनवकत्रिकशून्यद्विकचतुष्कशून्यद्वयषट्कत्रिकषट्कशून्यसप्तकचतुष्कशून्यषटकप ञ्चकनधकद्विकाः पञ्चशून्यसमन्विताः षष्टितमस्य पदस्याधस्ताल्लिखनीयाः / 8947415 58476792531793024006360740659200000 / ततश्चाष्टाविं. शतितमैकोनत्रिंशत्तमादिपदैरुत्पद्यमाना अष्टाविंशतिपदसंयोगाङ्का अष्टाविंशात् पदादारभ्य षष्टितमं पदं यावत् प्रतिपदमधोऽधस्तथैव विन्यास्याः एवं द्वात्रिंशत् षट्त्रिंशच्चत्वारिंशच्चतुश्चत्वारिंशदष्टचत्वारिंशद् द्विपञ्चाशत् षट्पञ्चाशत् पदसंयोगाङ्का अपि द्वात्रिंशादेः षटत्रिंशादेश्चत्वारिंशादेवतुश्चत्वारिंशादेरष्टचत्वारिंशादेर्द्विपञ्चाशादेः षट्पञ्चाशादेः पदादारभ्य 20 षष्टितमं पदं यायत् प्रतिपदमधोऽधो विन्यास्याः। एभिश्चाङ्कविन्यासैर्गायत्रीजातेरारभ्य प्रतिजाति परार्द्धानां परार्द्धानि ये तर्णकश्लोकास्तेषां प्रस्तारादि विनिर्देश्यम् / तत्र च प्रस्ताराङ्के पदैर्भक्त इत्युक्तन्यायेन प्रस्तारस्तावत्सुनिर्देशः / नष्टमप्यनेनैव न्यायेन विनिदेश्यम् / तथाहि क आद्यः को द्वितीय इत्यादौ पृष्ठे राश्योरुभयमुखयोरित्यादिना पूर्वमुक्तेन नयेन प्रस्तारावं परिज्ञाय तस्मात् पदैर्भागे हृते यावल्लभ्यते तदनुमानेन प्रथमपङ्क्तौ 25 विन्यसनीयान्प्रथमादिपदसूचकानैककादोनङ्कान् बिभाव्य पृष्ट सङ्ख्यानुसारेग तेभ्यः प्रथमो ऽको विनिर्देश्यः / ततश्च पूर्व यावलब्धं तावतः शिष्टपदैर्भागे हृते यावल्लभ्यते तावद्वारमेव द्वितीयपङ्क्तौ क्रमेण विन्यसनीयान् शिष्टान् अङ्कान् विमृश्य तथैव द्वितीयोऽङ्कः समुपदेश्यः / एवमेव च लब्धादान् शिष्टशिष्टैः पदैर्भागे हृते यावद्याबलभ्यते तावत्तावद्वारमेव तृतीयाविपक्तौ क्रमेण विन्यसनीयान् शिष्टशिष्टानङ्कान् विचित्य तृतीयाद्यङ्काः प्रतिपाद्याः / अमुकः 30 कतमो भवेदित्थमुद्दिष्टस्याप्युद्धृष्टपदसमुदयसूचकानङ्कान् प्राक्तनेनैव न्यायेन क्रमेण चिन्य

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550