________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
56055AM-150
३ प्रतिपत्ती उद्देशः २ नारकाणा क्षुत्तृति क्रिया
॥११८॥
वेदनाः
णलिणसुभगसोगंधियपुंडरीय (महापुंडरीय) सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्यभमंतमच्छकच्छभं अणेगसउणगणमिहणयविरहयसहन्नइयमहरसरनाइयं तं पासइ, तं पासित्ता तं ओगाहइ, ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा तिण्हपि पविणेज्जा खुहंपि पविणिजा जरंपि पवि० दाहंपि पवि०णिहाएज वा पयलाएज्ज वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरिज्जा, एवामेव गोयमा! असम्भावपट्टवणाए उसिणवेयणिज्जेहिंतो णरएहिंतो कुंभारागणी इ वा णेरहए उव्वट्टिए समाणे जाई इमाई मणुस्सलोयंसि भवंति (गोलियालिंगाणि वा सोडियालिंगाणि वा भिडियालिंगाणि वा) अयागराणि वा तंबागराणि वा तउयागरा० सीसाग० रुप्पागरा. सुवन्नागराणि वा हिरणागरा कुंभारागणी इ वा मुसागणी वा इट्टयागणी वा कवेल्लयागणी वा लोहारंबरिसे इ वा जंतवाडचुल्ली वा हंडियलिस्थाणि वा सोडियलि. णलागणी ति वा, तिलागणी वा तुसागणी ति वा, तत्ताइं समजोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहस्साइं पविक्खरमाणाइं अंतो २हुहुयमाणाई चिट्ठति ताई पासइ, ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तत्थ उण्हंपि पविणेजा तण्हंपि पविणेजा खुहंपि पविणेज्जा
SAMSCCCCCCORNAGAR
सू० ८९
॥११८॥
755
Jain Education Li
li
For Private Personel Use Only
Collywjainelibrary.org