Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
++DANCECAUGN
सव्वत्थोवा माणकसाई तहा अणंतगुणा । कोहे माया लोभे विसेसमहिया मुणेतब्वा ॥१॥
(सू० २६१)
'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-क्रोधकषायिणो मानकषाहै यिणो मायाकषायिणो लोभकषायिणोऽकषायिणश्च ॥ अमीषां कायस्थितिमाह-कोहकसाई णं भंते' इत्यादि, क्रोधकषायी जघ
न्येनाप्यन्तर्मुहूर्त, "क्रोधाद्युपयोगकालोऽन्तर्मुहूर्त"मिति वचनात् , एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्येनै समयं, स चोपशमश्रेणेः प्रतिपतन लोभकषायोदयप्रथमसमयानन्तरं मृत: प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाद्युदयसम्भवात् , क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविध:-साद्यपर्यवसित: केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधाद्युदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोह-15 गुणस्थानककालस्यैतावत्प्रमाणत्वादित्येके, अन्ये त्वभिदधति-जघन्यतोऽप्यन्तर्मुहूर्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्त्ताधो मरण-15 मिति वृद्धवादात् , उत्कर्षतोऽप्यन्तर्मुहूर्त्तमुपशान्तमोगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं, युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभकषायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तान्तराभिधानात् , व-3 क्ष्यति च-"लोभकसाइयस्स जह• अंतो. उक्कोसेणवि अंतोमुहुत्तमंतर"मिति ॥ साम्प्रतमन्तरमाह-कोहकसाइस्स णं भंते!' इत्यादि, क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं, तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात् , उत्कर्षतोऽन्तर्मुहूर्त, एवं मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये, लोभकषायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्त नवरंमुत्कृष्टं बृहत्तरमवसातव्यम् , अकषा
RAUCALPAROSANA
****
Jan Education Intel
For Private
Personal Use Only
onelorery.org

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938