Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 925
________________ A CHUSAGESSESSAGAR न्तायां साद्यपर्यवसित:, अन्तरचिन्तायां नास्त्यन्तरं ॥ अल्पबहुत्वं, सर्वस्तोका मनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् , ताभ्यो मानुयोऽसङ्ख्येयगुणाः, श्रेण्यसङ्ख्येयभागप्रमाणत्वात् , तेभ्यो नैरयिका असयेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसङ्ख्येयगुणाः, ताभ्यो देवा: सयेयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्तिः सर्वत्रापि संसारसमापन्नसप्तविधप्रतिपत्ताविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेत्तं अट्ठविहा सधजीवा पन्नत्ता' उक्ता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह तत्थ णं जे ते एवमाहंसु णवविधा सव्वजीवा पं० ते णं एवमाहंसु, तंजहा-एगिदिया बेंदिया तेंदिया चरिंदिया णेरइया पंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा ॥ एगिदिए णं भंते! एगिदियत्ति कालओ केवचिरं होइ?, गोयमा! जह• अंतोमु० उक्को० वणस्स०, बेंदिए णं भंते! जह• अंतो० उक्को० संखेनं कालं, एवं तेइंदिएवि, चउ०, रइया णं भंते!० २ जह० दस वाससहस्साइं उक्को० तेत्तीसं सागरोवमाई, पंचेंदियतिरिक्खजोणिए णं भंते! जह० अंतो० उक्को तिणि पलिओवमाई पुवकोडिपुहत्तमन्भहियाई, एवं मणूसेवि, देवा जहा णेरइया, सिद्धे णं भंते !० २१ सादीए अपज्जवसिए ॥ एगिदियस्स णं भंते। अंतरं कालओ केवचिरं होति ?, गोयमा! जह. अंतो उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई, बेंदियस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! जह० अंतो० उक्को० वणस्सति AAAACARCH CANE Jain Education in For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938