Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SAA%2ॐॐॐॐ
याणं । एतेसि णं भंते! पढमसणेरइ. पढमसतिरिक्खाणं पढमस. मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि अपढमसमयमणूसा० अपढमसमयदेवाणं सिद्धाण य कयरे० २१, गोयमा! सव्व० पढमस० मणूसा अपढमसम० मणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असंखे० पदमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस० देवा असंखे० सिद्धा अणं. अपढमस० तिरि० अणंतगुणा । सेसं नवविहा
सव्वजीवा पण्णत्ता॥ (सू०२७०) का 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनरयिकाः प्रथमस
मयतियग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः॥ कायस्थितिचिन्तायां प्रथमसमयनैरयिकस्य कायस्थितिरेक समय, अप्रथमसमयनैरयिकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि | उत्कर्षतत्रयखिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समयं, अप्रथमसमयतिर्यम्योनिकस्य जघन्यतः क्षुल्लकभवाहणं समयोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं, अप्रथमसमयस्य जघन्यतः क्षुल्लकभवग्रहणं समयोनमुत्कर्षतः
पूर्वकोटिपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, देवा यथा नैरयिकाः, सिद्धाः साद्यपर्यवसिताः । अन्तरचिन्तायां प्रथमसमयनैर-18 सायिकस्य जघन्यमन्तरं दशवर्षसहस्राणि अन्तर्मुहर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालः, अप्रथमसमथनैरथिकस्य जघन्यतोऽन्तर
मन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, प्रथमसमयतिर्थग्योनिकस्स जघन्यतो वे क्षुल्लकभवमहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्र
जी० ७८
Jan Education
For Private Personel Use Only
W
jainelibrary.org

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938