Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 933
________________ BASSSSSSSSS असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अकायिका विशेषाधिकाः वायुकायिका बिशेअधिका: अमिन्द्रिका अबन्युमाः वनस्पतिकायिका अनन्तगुणाः ।। अहवा दसविहा सव्वजीचा पण्णता, तंजहा-पढमसमयणेरड्या अपटमसमयनेरहया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढनसमचमणूसा पढबसमयदेवा अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिखा। परमसमयबेरड्या णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति?, गोयमा! एकं समचं, अपहमसमयनेरइए णं भंते!०१ जहन्नेणं दस वाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणिया पं भंते!० २१, गोयमा! एकं समयं, अपढमसमयतिरिक्ख. जह खुडागं भवग्गहणं समऊणं उक्को० वणस्सइकालो, पढमसमयमणूसे णं भंते० २१, एक समयं, अपढमस मणूसे णं भंते!०१, जह. खुड्डागं भवग्गहणं समऊणं उक्को तिणि पलिओवमाई पुष्बकोडिपुहत्तमन्भहियाई, देवे जहा रइए, पढमसमयसिद्धे णं भंते !०२१, एक समयं, अपढमसमयसिद्धे णं भंते !० २१, सादीए अपज्जवसिए। पढमसमयणेर भंते! अंतरं कालओ०१, ज. दस वाससहस्साइं अंतोमुहुत्तमभहियाई उक्को० वण, अपढमसमयर० अंतरं कालओ केव०१, जह. अंतो० उ. वण, पढमसमयतिरिक्खजोणियस्स अंतरं केवचिरं होह?, गो Jan Education in For Private Personel Use Only Twainelibrary.org ६

Loading...

Page Navigation
1 ... 931 932 933 934 935 936 937 938