Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 937
________________ APRAKAR गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहकारादिदुःखसमुदयस्य, विपर्यस्तदर्शनं बनायेति त्याज्य एतदनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिवोधबहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ॥ जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥१॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥ ॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थाप्रम् १४०००॥ ॥इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥ इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५० । For Private & Personal Use Only IAlirajainelibrary.org Jain Education inte

Loading...

Page Navigation
1 ... 935 936 937 938