Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
APRAKAR
गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहकारादिदुःखसमुदयस्य, विपर्यस्तदर्शनं बनायेति त्याज्य एतदनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिवोधबहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ॥
जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥१॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥
॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थाप्रम् १४०००॥
॥इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा
जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥
इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५० ।
For Private & Personal Use Only
IAlirajainelibrary.org
Jain Education inte

Page Navigation
1 ... 935 936 937 938