Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 936
________________ श्रीजीवा- समयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवा: अप्रथमसमयदेवाः प्रथम-2९ प्रतिपत्तौ जीवाभि० समयसिद्धाः अप्रथमसमयसिद्धाः ॥ कायस्थितिरन्तरं च प्रथमसमयनारकादीनामप्रथमसमयदेवपर्यन्तानां पूर्ववत् , प्रथमसमयसिद्धस्य सर्वजीव मलयगि-हाकायस्थितिरेकं समयं, अप्रथमसमयसिद्धः साद्यपर्यवसितः, प्रथमसमयसिद्धस्य नास्त्यन्तरं, भूयः प्रथमसमयसिद्धत्वाभावात् , अप्रथ-|| दशवि. रीयावृत्तिः मसमयसिद्धस्यापि नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टो- उपसंहा त्तरशतादूर्द्धमभावात् , तेभ्यः प्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणा: तेभ्यः प्रथमसमयदेवा ॥४६६॥ असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्यच्चोऽसङ्ख्येयगुणाः । द्वितीयमिदं सर्वस्तोका अप्रथमसमयमनुष्या अप्रथमसमयनैरयिका अस-1| उद्देश.२ ख्येयगुणाः अप्रथमसमयदेवा असङ्ख्येयगुणाः अप्रथमसमयसिद्धा अनन्तगुणाः अप्रथमसमयतिर्यञ्चोऽनन्तगुणाः । तृतीयं प्रत्येकभा- सू०२७२ विनैरयिकतिर्यङमनुष्यदेवानां पूर्ववत् , सिद्धानामेवं-सर्वस्तोकाः प्रथमसमयसिद्धा अप्रथमसमयसिद्धा अनन्तगुणाः । समुदायगतं चतुर्थमेवं-सर्वस्तोकाः प्रथमसमयसिद्धा: तेभ्यः प्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्योऽप्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्ययोऽसोयगुणाः तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः तेभ्योऽप्रथमसमयदेवा असलयेयगुणाः वेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमयतिर्यञ्चोनन्तगुणाः, भावना सर्वत्रापि प्राग्वत् , नवरं सूजे संक्षेप इति विवृतम् । निगमचमाह-'सेच दनविज्ञ सव्वजीचा पन्नत्ता, महानिगमनमाह-सोऽयं सर्वजीवाभिगम इति । विवृतमुद्देशतोऽध्ययनशास्त्रमहद्वचनमित्येतदविगम्भीरार्थ, अविषयोऽस्य सार: स्थू- ॥४६॥ लबुद्धीनां, न खलु पश्यवि सूक्ष्मान रूपविशेषाद अन्द्रलोचक, स्थूलदर्शनमपि हिवाय मध्यस्थाच, द्वेचाबकोयचोप्राश्यं वत्फलयो *364SOGOR CARSA Jan Education For Private Personal Use Only Ramjainelibrary.org

Loading...

Page Navigation
1 ... 934 935 936 937 938