Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 932
________________ SAGAMANG % श्रीजीवा- तेसि णं भंते! पुढविकाइयाणं आउ० तेउ० वाउ० वण० दियाणं तेइंदियाणं चउरि० पंचेंदि- * ९प्रतिपत्ती जीवाभि० याणं अणिदियाण य कतरे २०?, गोयमा! सव्वत्थोवा पंचेंदिया चतुरिंदिया विसेसाहिया सर्वजीवमलयगि तेइंदि० विसे० बेंदि० विसे० तेउकाइया असंखिजगुणा पुढविकाइया वि० आउ० वि० वाउ. दशवि० रीयावृत्तिः वि० अणिदिया अणंतगुणा वणस्सतिकाइया अणंतगुणा ॥ (सू० २७१) पृथ्व्यादि | भिः प्रथ॥४६४॥ 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका: अप्कायिका: तेजस्का- माप्रथमयिकाः वायुकायिका: वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः, तत्र पृथिवीकायिकस्य काय- समयनास्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सप्पिण्यवसपिण्यः कालतः क्षेत्रतोऽसङ्ख्येया लोकाः, एवमप्तेजोवायू-15 रकादिभिः नामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽनन्ता उद्देशः२ |लोका असङ्ख्येयाः पुद्गलपरावर्त्ता आवलिकाया असथेयो भागः, द्वित्रिचतुरिन्द्रियाणां जघन्यतः प्रत्येकमन्तर्मुहूर्तमुत्कर्षतः प्रत्येकं स- सू० २७१कल्येयः कालः, पञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेकं, अनिन्द्रियः साद्यपर्यवसितः ॥ अन्तरचि-16 २७२ न्तायां पृथिवीकायिकस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, एवं यावत्पञ्चेन्द्रियस्य, नवरं वनस्पतिकायिकस्योत्कर्षतोउसलोयं कालं, असङ्ख्येया उत्सपिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं, साद्यपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका: पञ्चेन्द्रियाश्चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिका: तेजस्कायिका SANSAR Jain Education For Private 8 Personal Use Only Tww.jainelibrary.org|

Loading...

Page Navigation
1 ... 930 931 932 933 934 935 936 937 938