Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४६० ॥
Jain Education
भंते १० २, जह० अंतोमु०. उक्को० वणस्सतिकालो, तिरिक्खजोणिणी णं भंते ०१, जह० अंतोο sato तिनि पलिओ माई पुण्वकोडिपुहुत्तमम्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते!० १, जह० दस वाससहस्साई उ० पणपन्नं पलिओ माई, सिद्धे णं भंते! सिद्धेति० १, गोयमा ! सादीए अपज्जबसिए। णेरइयस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उक्को० वणस्सतिकालो, तिरिक्खजोणियस्स णं भंते! अंतरं कालओ० ?, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, तिरिक्खजोणिणी णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतीमुहुत्तं उक्क० वणस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देववि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपज्जवसियस्स णत्थि अंतरं । एतेसि णं भंते! रइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे० ?, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेज्जगुणा नेरइया असंखिज्जगुणा तिरिक्खजोणिणीओ असंखिज्जगुणाओ देवा संखिजगुणा देवीओ संखेजगुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा सव्वजीवा पण्णत्ता ॥ ( सू० २६८) 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - नैरयिकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा | देव्यः सिद्धाः । तत्र नैरयिकादीनां देवीपर्यन्तानां कार्यस्थितिरन्तरं च संसारसमापन्न सप्तविधप्रतिपत्ताविव सिद्धस्तु कायस्थितिचि -
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीवा
ष्टविधत्वं
नारकतैर्य
ग्योनतैर्य
ग्योन्या
दिभेदैः
उद्देश: २
सू० २६८
॥ ४६० ॥
ww.jainelibrary.org

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938