Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 926
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः UUTI*** ॐॐॐॐॐ प्रतिपत्तौ | सर्वजीवनवविधत्वं इन्द्रियग|तिसिद्धैः उद्देश:२ सू० २६९ ॥४६॥ कालो, एवं तेदियस्सवि चारिवियरसवि पाचस्सवि पवेदियतिरिक्खनोणियासकि मारसवि देवस्सवि सम्बेसिमेवं अंतरं माणिय, सिद्धस्सणंमत अंतरं कालमो०१, सादीवरस अपज्जवसियस्स णत्वि अंतरं ॥ एतेसिकंमते! एनिदियाणं बेइंदि० तेइंवि० चरिंदियार्ण गेरझ्याणं पंचेंदियतिरिक्खजोणियाणं मणूसार्ण देवाणं सिद्धाम य कयरे २१, मोयमा! सक स्थोवा मणुस्सा णेरड्या असंखेनगुणा देवा असंखेनगुणा पंचेदियतिरिक्खजोणिया असंखेजगुणा चउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेंदिया विसे० सिद्धा अणंतगुणा एपिंदिया अणंतगुणा ॥ (सू० २६९) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया नैरयिकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाः ॥ अमीषा कायस्थितिचिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो बनस्पतिकालः, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुर्त्तमुत्कर्षत: सङ्ख्येयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्य जघन्यतो दश वर्षसहसाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनिकपञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्यापि, देवानां यथा नैरयिकाणां ॥ अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्त्तमुत्कर्षतो वे सागरोपमसहस्र सयेयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियनैरथिकतिर्यपञ्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकाल:, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका मनुष्या नैरयिका असङ्ख्येयगुणा: देवा असङ्ख्येयगुणाः तिर्य * SACARSAR ॥४६१॥ For Private Personal Use Only Udainelibrary.org

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938