Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
PACTS C
९ प्रतिपत्तौ | सर्वजीव चातुर्विध्ये चक्षुर्दर्श
नादि उद्देशा२ सू० २६२
॥४५४॥
थिण: साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, तावता कालेन भूयः श्रेणिलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं, पूर्वमनुभूताकषायित्वस्यैतावता कालेन भूयो नियमेनाकषायित्वभावात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका अकषायिणः, सिद्धानामेवाकषायित्वात् , तेभ्यो मानकषायिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालावस्थायित्वात् , एवं तेभ्यो मायाकषायिणो विशेषाधिकाः, तेभ्यो लोभकषायिणो विशेषाधिकाः, मायालोभोदययोश्चिरतरकालावस्थायित्वात् ॥
अहवा पंचविहा सव्वजीवा पण्णत्ता, तंजहा-णेरड्या तिरिक्खजोणिया मणुस्सा देवा सिद्धा। संचिट्ठणांतराणि जह हेट्ठा भणियाणि । अप्पाबहु० थोवा मणुस्सा णेरड्या असंखेजगुणा देवा असंखेनगुणा सिद्धा अणंतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सव्वजीवा पण्णत्ता॥ (सू० २६२) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिका स्तिर्यञ्चो मनुष्या देवाः सिद्धाः, अमीषां काय स्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितमिति न भूयो भाव्यते । उपसंहारमाह-'सेत्तं पंचविहा सव्वजीवा पन्नत्ता' ॥ तदेवमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति षड्विधानाह
CARRAN
ASTORICA
॥४५४॥
Jain Education Intern
For Private
Personal Use Only

Page Navigation
1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938