Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि०
मलयगि
यावृत्तिः
॥ ४५७ ॥
Jain Education In
अप्पा बहु० सव्वत्थोवा तसकाइया तेडकाइया असंखेजगुणा पुढविकाइया विसे० आउ० विसे० वाउ० विसेसा० सिद्धा अनंतगुणा वणस्सइकाइया अनंतगुणा ॥ ( सू० २६५ )
'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- पृथिवीकायिका अप्कायिका: | तेजस्कायिका वायुकायिका वनस्पतिकायिकाः त्रसकायिका: अकायिकाश्च । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रा गेव भावितमिति न भूयो भाव्यते ॥
अहवा सत्तविहा सव्वजीवा पण्णत्ता, तंजहा - कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा अलेस्सा ॥ कण्हलेसे णं भंते! कण्हलेसत्ति कालओ केवचिरं होइ, गोयमा ! ज० अंतो० उक्को० तेत्तीस सागरोवमाई अंतोमुत्तमम्भहियाई, णीललेस्से णं जह० अंतो० उक्क० दस सागरोवमाई पलिओवमस्स असंखेज्जतिभागअन्भहियाई, काउलेस्से णं भंते!०, जह० अंतो० उक्क० तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जति भागमभहियाई, तेउलेस्से णं भंते!, जह० अं० उक्क० दोणि सागरोबमाई पलिओवमस्स असंखेज्जइ भागमन्भहियाई, पहलेसे णं भंते!, जह० अंतो॰ उक्क० दस सागरोवमाई अंतोमुहुत्तमम्भहियाई, सुक्कलेसे णं भंते 10?, जह नेणं अंतो उक्कोसेणं तित्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, अलेस्से णं भंते! सादीए अपज्जवसिते ॥ कण्हलेसस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उद्यो० ते
For Private & Personal Use Only
९ प्रतिपत्तौ
सर्वजीव
सप्तविधत्वं
कायले -
श्याभ्यां
उद्देशः २
सू० २६५
२६६
॥ ४५७ ॥
w.jainelibrary.org

Page Navigation
1 ... 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938