Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 921
________________ तेजोलेश्याभावात् , भावना सङ्ख्येयगुणत्वे प्राग्वत् , तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामनन्तत्वात् , तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'सेत्तं सत्तविहा सव्वजीवा पन्नत्ता' । उक्ताः सप्तविधाः सर्वजीवाः, साम्प्रतमष्टविधानाह तत्थ जे ते एवमाहंसु अविहा सव्वजीवा पण्णत्ता तेणं एवमाहंसु, तंजहा-आभिणिबोहियनाणी सुय० ओहि० मण० केवल. मतिअन्नाणी सुयअण्णाणी विभंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणीत्ति कालओ केवचिरं होति?, गोयमा ! जह• अंतो० उक्को. छावहिसागरोवमाइं सातिरंगाई, एवं सुयणाणीवि । ओहिणाणी णं भंते !०१, जह० एकं समयं उक्को० छावढिसागरोवमाइं सातिरेगाई, मणपजवणाणी णं भंते!? जह० एकं स० उक्क० देसूणा पुव्वकोडी, केवलणाणी णं भंते!०? सादीए अपज्जवसिते, मतिअण्णाणी णं भंते!? महअण्णाणी तिविहे पण्णत्ते तं० अणाइए वा अपज्जवसिए अणादीए वा सपज्जवसिए सातीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपजवसिते से जह० अंतो० उक्को. अर्थतं कालं जाव अवडं पोग्गलपरियÉ देसूणं, सुयअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विभंग जह एकं समयं उ० तेत्तीसं सागरोवमाइंदेसूणाए पुव्वकोडीए अब्भहियाई॥ आभिणिबोहियणाणिस्स en Education For Private Personel Use Only M w.jainelibrary.org

Loading...

Page Navigation
1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938