Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
CGLOSSANGALOGANSACROSAGAROSAMS
त्तीसं सागरोवमाई अंतोमुहुत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स णं भंते! अंतरं का.?, जह० अंतो० उक्को० वणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०?, गोयमा!' सादीयस्स अपजवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले० तेउ० पम्ह० सुक्क० अलेसाण य कयरे २१०, गोयमा! सव्वत्थोवा मुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अणंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया।
सेत्तं सत्तविहा सव्वजीवा पन्नत्ता ॥ (सू० २६६) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा-कृष्णलेश्या: नीललेश्या: कापोतलेश्या: तेजोलेश्याः पद्मलेश्याः शुक्ललेश्या: अलेश्याः । साम्प्रतमेतेषां कायस्थितिमाह-'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्तावस्थायित्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि, देवनारका हि पाश्वात्यभवगतचरमान्तर्मुहूर्त्तादारभ्यावेतनभवगतप्रथमान्तर्मुहूर्त यावदवस्थितलेश्याकाः, अधःसप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पाश्वात्याप्रेतनभवगतचरमादिमान्तर्मुहूर्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासङ्ख्यातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य|धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहूर्त तच्च प्राग्वत् , उत्कर्षतो दश सागरोपमाणि पल्योपमासयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटनारकाणां नीललेश्याकानामेतावत्स्थितिकत्वात्, पाश्चात्यावेतनभवगते च चरमादिमान्तर्मुहूर्ते पल्यो
MECCARMACEUROSCOR:
Jain Education
a
l
For Private & Personel Use Only
Kinw.jainelibrary.org

Page Navigation
1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938