Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ACCORDCALCURRECOGAONOCROGRAM
स्योत्कर्षतोऽप्येतावन्मात्रत्वात् , तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानां संसारपरीत्तानां चाल्पत्वात् , नोपरीत्तानोअपरीत्ता अनन्तगुणाः सिद्धानामनन्तत्वात् , अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥
अहवा तिविहा सव्वजीवा पं०२०-पजत्तगा अपज्जत्तगा नोपजत्तगानोअपज्जत्तगा, पजत्तके णं भंते!०, जह० अंतो० उक्को० सागरोवमसतपहत्तं साइरेगं । अपजत्तगे णं भंते!, जह० अंतो. उक्को० अंतो० नोपज्जत्तणोअपजत्तए सातीए अपज्जवसिते । पजत्तगस्स अंतरं जह० अंतो० उक्को. अंतो०, अपजत्तगस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं साइरेगं, तइयस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा नोपज्जत्तगनोअपजत्तगा अपज्जत्तगा अणंतगुणा पजत्तगा
संखिजगुणा (सू० २५२) ___ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र पर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्तेषत्पद्यान्तर्मुहर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्द्ध नियमतोऽपर्याप्तकभावात, लब्ध्यपेक्षं चेदं सूत्रं, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिद्दोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्षतोऽप्यन्तर्महत, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात् , नवर
For Private Personal Use Only
M
Jain Education in
ainelibrary.org

Page Navigation
1 ... 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938