Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि०
मलयग्निरीयावृत्तिः
॥ ४५० ॥
Jain Education I
तनायोगतो महाऽनर्थप्रसङ्गादिति" एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपप्लवाय धूमकेतव इवोत्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तो | महाशातनाभाज: प्रतिपत्तव्या अपकर्णयितव्याश्च दूरतस्तत्त्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसयेयगुणाः, द्वित्रिचतुरसञ्ज्ञिपश्चेन्द्रियाणां वाग्योगित्वात्, अयोगिनोऽनन्तगुणा: सिद्धानामनन्तत्वात्, तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥
अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - इत्थियेयगा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इत्थवेयगा णं भंते! इत्थिवेदपत्ति कालतो केवचिरं होति ?, गोयमा ! (एगेण आएसेण० ) पलियस दसुत्तरं अट्ठारस चोदस पलितपुहुत्तं, समओ जहण्णो, पुरिसवेदस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह० एक्कं समयं उक्को० अनंतं कालं वसतिकालो । अवेयए दुबिहे प० - सातीए वा अपज्जवसिते सातीए वा सपज्जबसिए से जह० एक स० उक्को० अंतोमु० । इत्थिवेदस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, पुरिसवेदस्स जह० एवं समयं उक्को० वणस्सइकालो, नपुंसगवेदस्स जह० अंतो० उक्को० सागरोव
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीव
त्रैविध्ये
स्त्रीवेदादि
उद्देशः २
सू० २५८
।। ४५० ॥
w.jainelibrary.org

Page Navigation
1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938