Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 906
________________ श्रीजीवाजीवाभि० सकवेदेषु वाऽन्तर्मुहूर्त्त जीवित्वा पुनः स्त्रीत्वेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरं जघन्यत एकं समयं पुरुषस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात्, उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त्त, तच्च स्त्रीवेदोक्तमलयगि- ४ प्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्द्ध नियमतः संसारिणः सतो नपुंसकवेदोदयभावात्, अवेरीयावृत्तिः | दकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तेन कस्यापि श्रेणिसमारम्भात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्धं पुद्गलपरावर्त्त देशोनं, तावत: कालादूर्द्ध पूर्वप्रतिपन्नोपशमश्रेणिकस्य पुनः श्रेणिसमारम्भात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः गतित्रयेऽप्यल्पत्वात्, स्त्रीवेदकाः सङ्ख्येयगुणाः, तिर्यग्गतौ त्रिगुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात्, अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, नपुंसकवेदका अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ ॥ ४५१ ॥ Jain Education अहवा चउच्विहा सव्वजीवा पण्णत्ता, तंजहा - चक्खुदंसणी अचक्खुदंसणी अवधिदंसणी केवलिदंसणी ॥ चक्खुदंसणी णं भंते !०१, जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पण्णन्ते - अणातीए वा अपज्जवसिए अणाइए वा सपज्जवसिए । ओहिदंसणिस्स जह० इक्कं समयं उक्को० दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपजवसिए । चक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सतिकालो | अचक्खुसणिस्स दुविहस्स नत्थि अंतरं । ओहिदंसणस्स जह० अंतोमु० उक्कोसे० वणस्सइकालो । केवल For Private & Personal Use Only ९. प्रतिपत्तौ सर्वजीव चातुर्विध्ये चक्षुर्दर्श• नादि उद्देशः २ सू० २५९ ॥ ४५१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938