Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
M
९प्रतिपत्तौ सर्वजीव त्रैविध्ये भव्यत्वा|दिवसादि | मनोयो
| गादि
श्रीजीवा- योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोअभवसिद्धिकस्यापि साद्यपर्यवसितस्य जीवामिनास्त्यन्तरमपर्यवसितत्वात् । अल्पबहु त्वचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि- मलयगि-द्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणत्वात् , तेभ्यो भवसिद्धिका अनन्तगुणाः, भव्यराशेः सिद्धेभ्यो- रीयावृत्तिःऽप्यनन्तगुणत्वात् । उपसंहारमाह-'सेत्तं तिविहा सव्वजीवा पन्नत्ता' ॥ तदेवं त्रिविधसर्वजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विध-
सर्वजीवप्रतिपत्तिमभिधित्सुराह॥४४९॥
तत्थ जे ते एवमाहंसु-चउव्विहा सव्वजीवा पण्णत्ता ते एवमाहंसु तं०-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह० एक समयं उक्को अंतोमु०, एवं वइजोगीवि, कायजोगी जह० अंतो० उक्को० वणस्सतिकालो, अजोगी सातीए अपजवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुहुत्तं उक्को० वणस्सइकालो, एवं वइजोगिस्सवि, कायजोगिस्स जह एक समयं उक्को० अंतो०, अयोगिस्स णस्थि अंतरं। अप्पाबह० सव्वत्थोवा मणजोगी वइजोगी
संखिजगुणा अजोगा अणंतगुणा कायजोगी अणंतगुणा ॥ (सू० २५७) 'तत्थ जे ते एव'मित्यादि, तत्र ये ते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-मनोयोगिनो वाग्योगिनः | काययोगिनोऽयोगिनश्चेति, तत्र कायस्थितिचिन्तायां मनोयोगी जघन्यत एक समयं, विशिष्टमनोयोग्यपुद्गलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियमत उपरमात्
ASALAKAALCCASEAR
उद्देशः२ सू०२५५२५७
॥४४९॥
Jain Education
a
l
For Private Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938